________________
[ है• ६.३.६४.] षोडशः सर्गः।
२८५ कोपान्त्य । ऐश्वाक । कच्छादि । काच्छैः । सैन्धवैः । अत्र "कोपान्त्याचाण्" [५६ ] इत्यण् ॥
शृगालगीय । इत्यत्र "गर्त०" [५७ ] इत्यादिना-ईयः ॥ कटवर्तकीयैः । अत्र “कट०" [ ५८ ] इत्यादिना-ईयः ॥
आश्वस्थिकीय(यः) । भयामुखीयैः । दाक्षिकन्यीयः(य) । दाक्षिपलदीय । दाक्षिनगरीय । दाक्षिग्रामीय । दाक्षिदीयैः । इत्यत्र "कखोपान्त्य." [५९] इत्यादिना-ईयः॥ पर्वतीयैः । अत्र "पर्वतात्" [ ६० ] इतीयः ॥ पर्वतीयवेषैः । पार्वती क्ष्माम् । अर्ब "अनरे वा" [६] इति वेयः ॥ पर्णीय कृणीय । इत्यत्र “पर्ण०" [६२ ] इत्यादिनेयः ॥ गहीय । स्वकीयः । अत्र "गहाविम्या" [ ६३ ] इतीयः ॥ अध्यासितो माध्यममध्यमीयैः संवैणुकीयैर्गिरिरौत्तरीयः। आमाकवंशप्रभवोपि यौष्माकीणप्रसादादयमस्मदीयः ॥ ३५ ॥
३५. अयं गिरिर्बुद आस्माकवंशप्रभवोपि नन्द(न्दि)नीहेतुके विश्वामित्रेण सह विरोधे तच्छिनार्थं वसिष्ठेन परमारादिपुरुषो ह्यबुंद उत्पादित इति यद्यप्यस्माकं वंशस्य परमारान्वयस्योत्पत्तिस्थानं तथापि यौष्माकीणप्रसादादस्मदीयोयं युष्मकिंकरत्वादस्माकम् । कीदृशोयम् । औत्तरीय उत्तरे प्रशंस्यदेशे भवोत एव सवैणुकीयैर्वेणुके
१ए सवेणु. २ बी यः । अस्मा.
१ सी °य । आ. २ बी टपर्वतकी'. ३ बी न्यीयं । दा. ४ बी रीयः । दा. ५ ए सी र्वती मा. ६ बी 'त्र गिरे. सी पनगरे. ७सी कण । ई. ८ सी हीयः । स्व. ९ बी °द अस्मा. १० सी वशिष्ठे'. ११ सी ति अद्याप्य. १२ सी शस्ये दे'. १३ ए बी सवीणु . १४ ए यैविणु.