________________
२८४
ब्याश्रयमहाकाव्ये [कुमारपालः] दाक्षेः परस्तानगरीयभूपैामीयभृत्यैः पलदीययोधैः । सपर्वतीयैश्च सपर्वतीयवेषैर्युतोथार्बुदमाससाद ॥ ३३ ॥
३३. अथ स राजार्बुद गिरिमाससाद । कीदृग् । युतैः । कैः कैरित्याह । दाक्षेः परस्तानगरीयभूपैर्दाक्षिनगरे प्राग्देशे भवैर्नृपैस्तथा दाक्षेः परस्तावामीयभृत्यैर्दाक्षिणामे वाहीकग्रामे भवै सैस्तथा दाक्षेः परस्तात्पलदीययोधैर्दाक्षिपलदे वाहीकमामे भवैर्भटैस्तथा सह पर्वतीयेन पर्वतसंबन्धिना वेषेण मृगाजिनोर्णादिकेन वर्तन्ते ये तैः सपर्वतीयवेषैः पर्वतीयैश्च पर्वते भवैः शबरादिभिश्च ॥
तां पार्वती मां कृकणीयपर्णी यशोभमानामवितेत्यथोचे । पत्तिः खकीयो नृपतेर्गहीयपदातियुग्विक्रमसिंहनामा ॥३४॥ ३४. अथ विक्रमसिंहनामा राजेति वक्ष्यमाणमूचे । कीदृक् । कृकीयपर्णीयशोभमानां कृकणे पणे च भारद्वाजदेशयोर्भवैर्लोकः शोभमानां वास्तव्यानेकदेशान्तरीयलोकामित्यर्थः । तां सर्वर्तुमण्डितंवनादिलक्ष्म्यातिरम्यत्वात्प्रसिद्धां पार्वतीमवुदे भवां क्ष्मामविता र. क्षिता । तथा नृपतेः कुमारपालस्य स्वकीयः पतिः सेवकस्तथा गही. यपदातियुग्गहे जालंधरदेशसमीपस्थे देशविशेषे भवा ये पदातयस्तै. युक्तः ॥
काग्छकाः । काच्छके विमर्दे । सैन्धवकाः । सैन्धवके विमर्दै । अत्र "कछादे०" [५५] इत्यादिनाकन् ॥ नृनृस्थ इति किम् । काच्छैरुक्षभिः । सैन्धवैवाजिमिः।
भमानां वास्तसिद्धां पार्वताति : सेवकस्तथा ॥
१५ सी र्वतीक्ष्मां. २ ए पत्तेः स्व.
१ए बुंदगि'. २ सीतः । कैरि'. ३ ए क्षेः पुर'. ४ बी °३ मृ. ५ सी जिनौर्णादिना वर्तते ये. ६ ए 'ते ये. ७ बी वक्षमा . ८ बी यशों. १५ तल'. १.पसी पते कु.