________________
-
२७८ व्याश्रयमहाकाव्ये
[कुमारपाल: काकन्दकैः । अत्र "इतोकन्" [11] इत्यकञ् ॥ पाटलिपुत्रकैः । अत्र "रोपान्त्यात्" [ ४२ ] इत्यकम् ॥ सहैव सांकाश्यकफाल्गुनीवहकैश्च नान्दीपुरकैश्च भृत्यैः । भूपोपि बल्लालमथो सवातानुप्रस्थकं दण्डपति न्यदिक्षत् ॥ २३॥
२३. स्पष्टः । किं तु सांकाश्ये[क]फाल्गुनीवहकैः सांकाश्ये पुरे फाल्गुनीवहे देशे भवैर्नान्दीपुरकैश्च नान्दीपुरे भवैश्च भृत्यैः सेवकनृपैरित्यर्थः । सवातानुप्रस्थकं वातानुप्रस्थे पुरे भवेन नृपेण सहितं दण्डपतिं काकाख्यं द्विजं सेनापतिम् ।। स्वयं स ऐरावतकाभिसारकदार्वकैः स्थालकधौमकैयुङ् । गर्तकै राजभिराभिसाराधगतकैश्चारिमभि प्रतस्थे ॥ २४ ॥
२४. स कुमारपालोरिमान्नमभिलक्ष्यीकृत्य स्वयं प्रतस्थे । कीदृशः। ऐरावत आभिसारे दर्वेषु स्थल्यां धूमे त्रिगर्तेष्वाभिसारगर्ने च देशेषु भवैर्जातैर्वा राजभिर्युङ युक्तः ।।
प्रस्थान्त । वातानुप्रस्थकम् ॥ पुरान्त । नान्दीपुरकैः ॥ वहान्त । फाल्गुनी. वहकैः ॥ योपान्त्य । सांकाश्यके(क) ॥ धन्ववाचि । ऐरावतक । इत्यत्र "प्रस्थ. पुरः" [५३ ] इत्यादिनाकन् ॥
आमिसारक । इत्यत्र "राष्ट्रेभ्यः" [४४ ] इत्यकम् ॥ बहुवचनमकमः प्रकृतिबहुत्वं द्योतयदपवादविषयेपि प्रापणार्थम् । तेनेहापि भवति । आमिसारगर्तकैः । अत्र गर्वोत्तरपदलक्षण ईयो न स्यात् ॥
१ ए पोवि ब.सी पोघि ब. २५ °दिक्षित्.
ए राधाग'.
१ए रोपादित्य. सी रोपत्यादित्य. २ बी श्यसफा'. सी श्यमा'. ३ सी सहतं. ४ सी रिमनुल'. ५ वी निर्मि'. ६ वी सी 'वृक् । .