________________
व्याश्रयमहाकाव्ये
[कुमारपालः]
कीटकातः । काशिकी कलां मायां विदन्नप्ययं नरो मायावीत्याकत्यादिना जाननपि । यद्यसौ तदा तातं तथा नाच्छलयिष्यत्तदामुं तातस्तदैवोदच्छेदयिष्यदित्यर्थः ।।
काशिकया । काशिकीम् । चैदिकाम् । चैदिकीम् । अत्र] "काश्यादेः" [३५] इति णिकेकणौ ॥ सिद्धेशि कारन्तपिकाह्वजालिकीवत्स भूत्वात्तनवौर्णवासाः । उन्मृष्टकारन्तपिकीरदाच्छं किं तद्यशोमय्यपि हर्तुमिच्छेत् ॥२०॥
२०. स आन्नस्तद्यशो नवौर्णवासःपरिधानोत्यां सिद्धेशकीर्ति मय्यपि मयि सत्यपि मामप्यनादृत्य चैवं विरोधकरणेन किं हर्तुमिच्छेत् । किंर्भूतम् । उन्मृष्टा दन्तपवनेन निर्मलीकृता ये कारन्तपिक्याः कारन्तपे वाहीकग्रामे भवाया नार्या रदा दन्तास्तद्वदच्छं निर्मलम् । किं कृत्वा । सिद्धेशि जयसिंहसमीप आत्तनवौर्णवासाः स्वस्य किंकरत्वैव्याख्यापनाय परिहितनव्यकम्बलवस्त्रो भूत्वा । यथा कारन्तपिकाह्वजालिकी च कारन्तपे वाहीकग्राम आह्वजाल उशीनरग्रामे भवे खियौ नवौर्णवाससौ भवतः । कारन्तपौदिषु हि ऊर्णवासांसि परिघीयन्ते ॥
तस्यास्म्यपत्यं कथमाबजालिकामं पुनश्चेत्प्रकरोमि नैनम् । सहैव भूपैजिकाह्वजालीयमद्रकै पितवास्तुकैश्च ॥ २१ ॥
१सी द्धेशका . २ बी काहं पु.
१बी विन्दन्न'. २ बी या जा'. ३ बी सी वोच्छे'. ४ ए °ति किं । णि. ५सी कीर्तिः म. ६ सी भूताम्. ७ बी वायो नायों र. ८ ए मलं हैं. ९सी देश नं. १० ए किंकिरन्या. ११ सी 'वख्या'. १२ बी हजले शी. १३ ए पाविच्छ हि. १४ सी हि और्ण'.