________________
(है. ६.३.३५.] षोडशः सर्गः।
२७५ १८. अथैवं चरोक्त्यनन्तरं भूपस्तात्कालिकया तत्कालोद्भवया बुद्धयेति वक्ष्यमाणमालुलोचेचिन्तयत् । किं कृत्वा । तां विरोधरूपां तद्वृत्तिं तस्यान्नस्य व्यापार वैकालिकीमपि कुमारपालस्य तदैव राज्येभिषिक्तत्वेनासमयोत्पन्नामपि महाविक्रान्तत्वेनावकालिकां नु समयोत्पन्नामिवावेत्य ज्ञात्वा तथा तात्कालिकी तत्कालोद्भवां ऋद्विकृति कोपविकारं विजित्य ॥
वैकालिकाम् । वैकालिकीम् । तात्कालिकया । तात्कालिकीम् । अत्र "व्या. दिभ्यः" [३४] इत्यादिना णिकेकणौ ॥
स काशिकी तर्हि कलां विदन्न
प्या वश्चितः काशिकया निकृत्या । तां चैदिकी दर्शयताशु भक्ति
मचैदिकौमद्य च तेन तातः ॥ १९ ॥ १९. स सर्वत्र प्रसिद्धस्तातो जयसिंह आः खेदे । तेनान्नेन वञ्चितः । किंभूतेन सता । तर्हि तस्मिन्ननद्यतने जयसिंहकालेसमर्थत्वात्काशिकया निकृत्या । काशिदेशे हि माया बहु विजृम्भतेत एव महादाम्भिकं प्रति वाराणसिकोयं बक इति लोकैरुच्यते । इति वाराणसीसंबन्धिन्या मायया कृत्वा तां सर्वलोकप्रसिद्धां चैदिकी भक्ति चेदिदेशलोको हि प्रायो विनीतः सरलस्वभावश्च स्यादिति चेदिदेशसंबन्धिनी विनयप्रतिपत्ति सरलखभावतां च दर्शयताद्य चाधुना मम समये त्वाशु शीघ्रमचेदिकां भक्तिं दुर्विनीतत्वं दर्शयता । १५ र्शयिता. २ सी भक्तम', ३ एकाच. १५ तथान. २ ए ' नावै'. ३ बी न. ४ बी यं ठक. ५ वी बाणारसी'. ६ बी लोके प्र. ७ सी मचैदि. ८ ए नीतित्वं.