________________
२७४ व्याश्रयमहाकाव्ये
[कुमारपालः] शैवरूप्य । भारण्य । इत्यत्र "प्य." [२२] इत्यादिना णः ॥
पौर्वशालः । अत्र "दिक्पूर्वादनाम्नः" [२३] इति णः । अनान्न इति किम् । अपरेषुकामशमः॥
पौर्वमद । इत्यत्र "मद्रावम्" [२४] इत्यम् ॥ याकृलोमः । अत्र "उदग्०" [२५] इत्यादिना ॥
गौष्ठाः । तैक । नैकेत । गौमत । शौरसेनौ । वाहीक । रौमक । पाटचर । इत्यत्र “गोष्टी०" [२६] इत्यादिनाञ् ॥
शाकल । काण्व । इत्यत्र "शकलादेर्यमः" [ २७ ] इत्यञ् ॥ दाक्ष । इत्यत्र "वृद्धेनः" [२८] इत्यम् ॥
प्राचः । चैकीय । भरतात् । काशीय । इत्यत्र "न द्वि०" [२९] इत्या. दिना नाञ् ॥
भावत्क । भवदीय । इत्यत्र "भवतो." [३०] इत्यादिना-इकणीयसौ ॥
परकीय । जनकीय । राजकीयः । अत्र "परजन०" [३] इत्यादिना कीयः॥
गोनर्दीयः । भत्र "दोरीयः" [३२] इतीयः ॥ उष्णकालीय । इत्यत्र "उष्णादिभ्यः कालात्" [३३] इतीयः ॥ वैकालिकीमप्यथ तामवैकालिका नु तद्वृत्तिमवेत्य भूपः । बुद्ध्येति तात्कालिकयालुलोचे तात्कालिकी कुद्विकृति विजित्य
॥१८॥
१बी ति तत्का. १५ सी रूपेत्या . २ ए परेषु. ३ बी "त्यम. ४ सी ५ सीकीय । म, ६ सी नदीयः.
देन्यः
१.