________________
[ है० ६.३.२१.]
षोडशः सर्गः ।
२७३
५
गोत्रस्यं काशस्य भरतगोत्रस्य क्षत्रियस्यापत्यानि वृद्धानि शार्कल्यकाण्व्यदाक्षिचैङ्किकाशयस्तेषामिमे चरास्तत्प्रमुखैश्वरैः कृत्वा भावकवृत्तिं त्वदीयवृत्तान्तं वेत्ति । यतः किंभूतैः । जनकीया लोकसंबन्धिनी या वृत्तिर्वाणिज्यादिव्यापारस्तया कृत्वा भवदीयपुर्यां वसद्भिः । एतेनास्य विजयः सुलभ इत्युक्तम् ॥
अराजकी योजनि सोपि गोर्नदयोस्य बुद्ध्या परकीयदृत्तिः । तदुष्णकालीय इवातपस्ते तं गच्छतो वैक्ष्यति पाणिभागम् १७
१७. हे राजन्स त्वत्सेवकत्वेन प्रसिद्धो गोनर्दीयोपि गोनर्दे गोर्णदेत्याख्यया लोके प्रसिद्धेवन्तिदेशमध्यस्थे पत्तने भवो बल्लालोपि राज्ञः कुमारपालस्यायं राजकीयो न तथाराजकीयोजनि । यतोस्यान्नस्य बुद्ध्या परकीया त्वच्छत्रोरान्नस्य संबन्धिनी वृत्तिर्जीविका यस्य सः । तत्तस्माद्धेतोस्ते तव तमान्नं गच्छतोभिपेणयतः सतस्ते पाणिभागं पाश्चात्यदेशमसौ र्धक्ष्यत्यग्निदानेन भस्मसात्करिष्यति यथोष्णकालीयो प्रीष्मसंबन्ध्यातपो गच्छतो नरस्य पाणिभागं पादपश्चाद्भागं दहति ॥
ऐषमस्त्यः अनैषमस्तंन्यः । ह्यस्ते ( स्त्ये) ह्यस्तने । वेस्त्य श्वस्तने । अत्र
"ऐषमः ०" [१९] इत्यादिना त्यच् वा ॥
कान्थिक । इत्यत्र "कन्थाया इकण्" [ २० ] इतीकण् ॥
कान्थक । इत्यत्र “वर्णावकञ्” [ २१ ] इत्यकञ् ॥
१ नदीयो.
१ सी स्य भ. ५ ए 'कीयलो'. सी 'स्तन्य । .
३५
२ सी लीन इ. १३ बी क्षति.
२ सी 'कलकाण्वदा ६ सी 'दत्ताख्य'.
१० सी स्तन्ये । श्र° ११ बी वस्त्यः श्र’
३ बी काण्वादा. ४ बी "कतृवृ. ७ सी तवानं. ८ बी धक्षम ९ ए