________________
२७२
व्याश्रयमहाकाव्ये [ कुमारपालः ] कल्ये भिन्नस्त्वत्तो भेदं गत आनं श्रित इत्यर्थः । कीदृक् । सपौर्वशालस्तव पूर्वस्यां शालायां भवैः सुभटाश्वादिभिर्युतः । तथा तव संवन्धी हस्त्यधिरोहणेन्द्रो हक्का (का?)मात्रेण हस्तिनां वित्रासकत्वाद्धस्त्यधिरोहणेषु सादिषु(?) स्वामी चाहडः श्वस्त्यदिने तमान्नमभिगन्ता श्रयिष्यति ।
तं पौर्वमद्रेडपरेपुकामशमोभजद्गौमततैकगो(गौ)ठाः । वाहीकराड्रीमकराट् च याकृल्लोमोथ पाटच्चरशौरसेनौ ॥१५॥
१५. पू(पौ)र्वमद्रेट् पूर्वेषु मद्रेषु देशेषु भवानां नृणां राजा तमाममभजत्तथापरेषुकामशमश्चापरेपुकामशमीग्रामस्य राजाचाभजतथा गौमततैकगो(गौ)ष्ठा गोमत्या नद्या राजा तैक्या गोष्ठयाश्च वाहीकेषु प्रामयोनॅपौ द्वन्दे ते चाभजस्तथा वाहीकरौड्रोमकराट् च वाहीके देशे रोमके प्राग्देशप्रामे च भवानां नृणां नॅपौ याकृल्लोमश्च यकृल्लोयुदग्नामे भवो राजा चाथ तथा पाटचरंशौरसेनौ पटञ्चरे प्राग्ग्रामे शूरसेनेषु देशेषु च भवौ नृपौ चाभजन ॥
नैकेतयुक्शाकलकाण्वदाक्षचैङ्कीयकाशीयमुखैः स वेत्ति । भावत्कवृत्तिं भवदीयपुर्यां चरैर्वसद्भिर्जनकीयवृत्या ॥ १६ ॥
१६. एष आन्नो नैकेती वाहीकग्रामस्तत्र भवा नैकेतास्तैर्युजो युक्ता ये शाकलकादयः शकलस्य कण्वस्य दक्षस्य चर्षेश्चिङ्कस्य प्राच्य
१ ए बी तं पूर्व. २ ए सी परैपु. ३ बी रसौर. ४ सी 'शं चौरै'.
१ ए विवास. २ सी गौतमतै'. ३ बी राडोम. ४ ए देशो रो". ५ सी ग्देशे ग्रा'. ६ ए नृपौ. ७ बी सी नृपो या . ८ वी लोम्न्यु. ९ सी था पट°. १० बी रसौर. . ११ बी °मे सूर'. १२ बी °घ अन्नो. १३ ए आनौ नै". १४ एती याहैक.