________________
२५८
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
मत्र सरस्तटे मठांश्छात्रादिनिलयांश्चक्रेकारयत् । किंभूतान्को विदान् । वार्त्तिसूत्रिकान्वृत्तिं सूत्रं च विदतोधीयानान्वा तथा काल्पसूत्रान् । सिद्धरूपः प्रयोगो यैः कर्मणामवगम्यते । ते कल्पा लक्षणार्थानि सूत्राणीति प्रचक्षते ॥
कल्पान्सूत्राणि च विदतोधीयानान्वा । तथागमविद्यौं तथा संसविद्यां संसर्गेणौषधसंपर्केण विद्यां सुवर्णसिद्ध्यादिविद्यां तथा व्यवयवां विद्यां त्रिविद्यां वार्तात्रयीदण्डनीतीस्तथाङ्गविद्यामङ्गानां षण्णां शिक्षादीनां विद्यां यद्वाङ्गस्य शरीरस्य विद्यां शरीरलक्षणज्ञानं तथा क्षत्रविद्यां दण्डनीतिं तथा धर्मविद्यां स्मृतिं च विदतोधीयानान्वा तथा लो (लो) कायतिकविद्विषो लोकायि (य) तं चार्वाकशास्त्रं विदन्त्यधीयते वा लोकायतिकास्तेपां विद्विपो निराकर्तन् । तथा याज्ञिकान्यज्ञं यज्ञप्रतिपादकं शास्त्रं याज्ञिक्यं वा याज्ञिकानामाम्नायं विदतोधीयानान्वा तथौक्थिकांञ्चोक्थानि कानिचित्सामान्यौक्थिक्यं वौक्थिकानामाम्नायं विदतोधीयानान्वा ॥
वार्त्तिसूत्रिकान् । इत्यत्र "अकल्पात्सूत्रात्" [ १२० ] इतीकण् ॥ अकल्पादिति किम् । काल्पसूत्रान् ॥
आगमविद्यिकान् । इत्यत्र "अधर्मक्षे (क्ष) त्र०" [ १२१ ] इत्यादिना इण् ॥ अधर्मादेरिति किम् । धार्मविद्यान् । क्षात्रविद्यान् । त्रैविद्यान् । सांसर्गविधान् । आङ्गविद्यानंं ॥
१२
याज्ञिकान् । औक्धिकान्' । लौकायि (य) तिक । इत्येते "याज्ञिक ० "
इत्यादिना निपात्याः ॥
२ बी सी 'चक्ष्यते.
१ए पत्रा'. ५ ए द्यां वातात्र'. ६ ए कायिति'. बी ८ ए सी 'कायिति. एन् । यज्ञि. 'न् । लोका'. १२ बी "यतक'.
[१२२]
३ सी द्यां यद्वा ४ ए 'थात्राव. कातिक'. ७ ए बी 'ते लोका'. १० सी याचकान् । लोका. ११ ए
1