________________
[है ० ६.२.१२०.] पञ्चदशः सर्गः।
२५७ आग्निष्टोमिकयावक्रीतिकवासवदत्तिकैः । दशावतारी प्रकृतव्याख्यामत्र व्यधत्त सः ॥ ११९ ॥ ११९. स राजात्र सरस्तटे दशावतारी नारायणदशावतारप्रतिमाप्रासादं व्यधत्ताकारयन् । किंभूताम् । प्रकृतव्याख्यां प्रारब्धव्याख्यानाम् । कैरित्याहै। आग्निष्टोमिकयावक्रीतिकवासवदत्तिकैरग्निष्टो. ममग्निष्टोमक्रतुप्रतिपादकं ग्रन्थं यवक्रीतं गायता पठता चैकन गोविन्देनैव प्रन्थिकेनाभिनेयमाख्यानं वासवदत्तामाख्यायिकां च विद्वद्भिरधीयानैर्वा व्यासादिभिः ॥ पादाम् । अत्र “प्रहरणात्" [ ११६] इत्यादिना णः ॥ मौहूर्ताः । नैमित्त । छान्दस । इत्यत्र "तद्वेत्त्यधीते" [११७ ] इत्यण् । केचित्तु मुहूर्तनिमित्तशब्दो न्यायादौ पठन्ति तन्मते । मौहूतिकः । नैमित्तिकः ॥
नैयायिकः । पौराणिक । अत्र "न्यायादेरिकण्" [११८] इतीकण् ॥ पदान्त । आनुपदिकः ॥ कल्पान्त । मातृकल्पिकः ॥ लक्षणान्तः(न्त)। आनुलक्षणिकः ॥ ऋतु । आग्निष्टोमिक ॥ आख्यान । यावक्रीतिक ॥ आख्यायिका । वासवदत्तिकैः । अत्र “पदकल्प." [ ११९ ] इत्यादिना-इकण् ॥
स वार्त्तिमूत्रिकान्काल्पमूत्रानागमविधिकान् । सांसर्गविद्यास्त्रविद्यानाङ्गविद्यांश्च कोविदान् ॥ १२० ॥ क्षात्रविद्यान्धार्मविद्यालो(लो)कायि(य)तिकविद्विपः ।
याज्ञिकानौक्थिकांश्चात्र चक्रे प्रीणयितुं मठान् ॥ १२१ ॥ १२०, १२१. स राजा कोविदान्प्रीणयितुमाश्रयदानेनाहादयितु१ बी 'यितक.
१ बी सी ह । अग्नि. २ ए सी देनेव. ३ बी सी °णा इ. ४ ए 'णिकः । अं. ५ बी सी नुलाक्ष. बी सी तु अग्नि'.