________________
[है. ६.२.११५.] पञ्चदशः सर्गः। के । प्रापातेतरतिभ्यां प्रपातो व्यतीपातो हानिस्त्यिस्यों प्रापाता तदितरस्यां तिथौ व्यतीपातदुष्टयोगरहितायां प्रवर्धमानायां वा तिथौ शुभतिथावित्यर्थः । कीहक्सन् । कृतऋतुर्यथा मैथिली सीता प्रयोजनमस्य तन्मैथिलं युद्ध रावणेन सह रणमतीत्य समाप्य राघवो रामः कृतक्रतुरभूत् ॥
प्रावृषेण्यत् । इत्यत्र “कालागववत्" [११] इत्यतिदेशात् "प्रावृष एण्यः" [ ६. ३. ९२ ] इत्येण्यः ॥
पाङ्गप्रगाथेभ्यः । इत्यत्र "आदेः" [११२] इत्यादिना यथाविहित उ. स्साद्यञ् ॥
भारत । मैथिलं युद्धम् । अत्र “योदृ०" [ ११३] इत्यादिनाण् ॥ प्रापातेतरतिभ्याम् । अत्र "भाव." [ ११४] इत्यादिना णः ॥
पापकाककुलश्यैनंपात्मयां तत्तटीभुवि ।
सत्रशाला नृपश्चके तैलंपातक्रियाजुषाम् ॥ ११५॥ ११५. नृपस्तैलंपातक्रियाजुषां तिलानां पातोम्यादौ यस्यां क्रियायां यज्ञादिकायां सा तथा तत्से विनां विप्राणां संबन्धिनीः सत्रशाला दानशालाश्चक्रेकारयत् । क । तत्तटीभुवि सरस्तीरप्रदेशे । कीदृश्याम् । पापमेव काककुलं तत्र श्यैनंपातः श्येनपातोस्यां वर्तते श्यैनंपाता तिथि: क्रियाभूमिः क्रीडा वा तस्यां धर्मार्थत्वेन पापोच्छेदिकायामित्यर्थः ॥
श्यैनंपातायाम् । तैलंपात । इत्यत्र "श्यैनंपाता." [१५] इत्यादिना मोन्तो निपात्यः । प्रत्ययस्तु पूर्वेणैव सिद्धः ॥
१ बी सीलस्यैनं.
१बी क । प्रपा. २ ए प्रापते. ३ ए सी स्तिस्यां. ४ बी सी स्यां प्रपा ५ सी पातेदु. ६ बी पातेम्या. ७ सी दानाच'. ८ सी माथित्ते. ९ ए पात्याः । प्रो. बी पात्यं । प्र.