________________
२५० व्याश्रयमहाकान्ये
[जयसिंहः] १०३. स्पष्टः । किं त्वश्वत्थाश्वत्थेनाश्विन्या चन्द्रयुक्तेन युक्ता पौर्णमास्यस्याश्वत्थिक आश्विनमासः । आग्रहायणिकोषेवाग्रहायणी मार्गशीर्षी पौर्णमास्यस्याग्रहायणिको मार्गशीर्षस्तस्योषा रात्रिर्यथा वर्धते ।।
चैत्रिको ज्ञान्यपुष्टानां श्रावणो बन्दिकेकिनाम् । स ददत्कार्तिकेन्द्राभोभाद्वा:श्रावणिकत्करः ॥ १०४ ॥
१०४. स्पष्टः । किं तु ज्ञान्यपुष्टानों पण्डितकोकिलानाम् । कार्तिकेन्द्वाभो दानोत्थया हर्बन्दिभिश्वोत्कीर्तितया की. कार्तिकचन्द्रतुल्यैः । वाःश्रावणिकत्करो वारा निरन्तरं दानजलेन कृत्वा श्रावणिकञ् श्रावणमास इवाचरन् करः पाणिर्यस्य सः ॥
गते फाल्गुनिके विश्वदारिद्यदलफाल्गुनः । हविभिरैन्द्रपैङ्गाक्षीपुत्रीयैः सोकरोत्तून् ॥ १०५॥ १०५. फाल्गुंनिके फाल्गुनमासे गते वसन्त इत्यर्थः । स राजा हविभिघृतादिभिर्हव्यैः क्रतूनकरोत् । किंभूतैः । ऐन्द्रपैङ्गाक्षीपुत्रीयैरिन्द्रदेवतैः पैङ्गाक्षीपुत्रदेवतैश्च । कीदृग् । विश्वदारिद्यदलफाल्गुनो यथा फाल्गुनः पत्राणि पातयत्येवं विश्वस्यापि दारिद्याणां पातक इत्यर्थः ॥
१ सी चैत्रको. २ बी को न्यान्य. ३५ भादाश्रा'. ४ ए ककरः. ५ बी ल्गुके. ६ बीन्द्रपौङ्गाक्षी.
१बी पौर्णिमा . २ बी त्थिका आ. ३ सी नां खण्डि'. ४ बी सी ल्यः । वाश्रा. ५ ए कक्करो. बी कक्षरो. ६ बी °णिवञ्. ७ बी ल्गुनके. ८ ए बी विभिघु. ९ ए सीन्ददैव. १० वी तैः पिङ्गा'. ११ ए त्रदैव.