________________
2
~
[है. ६.२.७५.] पञ्चदशः सर्गः ।
२४५ शिरीषिकेशहस्तेन रत्नैः शार्करिकेङ्गणे ।
शार्करादागतः शर्करीयेदं पुष्पाण्यथार्पयत् ॥ ९३ ॥ ९३. शर्करीयेट शर्कराः क्षुद्रपाषाणास्तद्वतो देशस्य स्वामी शिरीषिकेशहस्तेन शिरीषिकदेशराजपाणिना कृत्वा पुष्पाणि श्रीनाभेयपूजार्थं जयसिंहायार्पयत् । कीदृक् । अङ्गणे देवगृहाङ्गणे वर्तमानः । किंभूते । रत्नैः कृत्वा शार्करिके शर्करावद्देश इव कर्करैरिवं रुल्लल(वोल्लस?)द्भिमणिभिराकीर्ण इत्यर्थः । तथा शार्कराच्छर्करावद्देशादागतः ॥
पुष्पांद्युपायनं दैवान्येपि शर्करिकेशवत् ।
गहरे भूभुजस्तस्थुरद्रेः शार्करकाश्मरे ॥ ९४ ॥ ९४. शर्करिकेशवद्यथा शर्करावद्देशस्वामी नाभेयपूजार्थं पुष्पाद्यादिपदादाभरणादि जयसिंहस्य ददावेवमन्येपि भूभुजः पुष्पादि पूजार्थ दत्वाद्रेः शत्रुञ्जयस्य गहरे गह्वा दुरवगाहाः प्रदेशा अत्र सन्ति गह्वरं वनगहनं तत्र तस्थुर्जयसिंहं प्रतीक्षमाणाः स्थिताः। किंभूते । शार्करकाश्मरे शर्करायुक्ते पाषाणयुक्ते च ।।
नड्वत् । कुमुद्वत् । वेतस्वत् । माहिष्मती । इत्यत्र “नड०" [७४ ] इत्या. दिनों डिन्मतुः ॥
नड्वल । शाद्वलिनि । इत्यत्र “नड." [७५] इत्यादिनी डिद्वलः ॥
१ सी ट् शर्कराः. २ ए पाद्यपा. २ ए दत्तान्ये'. ४ सी त्वा द्रेः शत्रु.
१ सी °षाणस्त. २ बी °णात'. ३ ए रीषेके'. ४ बी सी केसह. ५ ए षिके दे'. सी षिकिदे'. ६ ए सिंह स्यार्प. ७ ए °व सलद्भि'. सी धरुल्लद्भिः. ८ ए शाग . ९ बी सिंहप्रतीक्ष्यमा'. १० ए तीक्ष्यमा . ११ ए 'करिका. १२ सी क्ते च. १३ सी ना इकण्-ईय-अण्. १४ ए बी शाङ्कलि'. १५ ए सी ना डुलः. ..