________________
२४६ व्याश्रयमहाकाव्ये
[जयसिंहः] शिखावल । इत्यत्र "शिखायाः" [७६] इति वलः ॥ शिरीषिक । शरीषक । अत्र "शिरीषाद्" [७७ ] इत्यादिनेककणौ ॥
शार्करिके । शर्करीय । शार्करात् । शरिक । शार्करक । इत्यत्र "शर्करायाः०" [७८ ] इत्यादिना-इकण्-ईय-अण् चकारादिककणौ ॥ अश्मरे । गह्वरे । अत्र "रोश्मादेः" [७९ ] इति रः॥
फलकिपेक्षितणसानदसाकाशिलाधिपः।
समं जिनेन्द्रमर्चित्वा चौलुक्योरेरवातरत् ॥ ९५ ॥ ९५. स्पष्टः । किं तु फलकया प्रेक्षया च निवृ()त्तौ फलकिप्रेक्षिणौ देशौ । तृणसानदसे नद्यौ । काशा अत्र सन्ति काशिलं नगरम् ॥
सोन्वद्रिं वाशिलारीहणकखाण्डवकागतान् ।
मत्राशीर्वादमुखरान्काञ्चनैरायद्विजान् ॥ ९६ ॥ ९६. स्पष्टः । किं तु वाशाः पक्षिणोरीहणा अरिकर्तारः पुरुषाः 'खण्डवो भेदका वृक्षा वैषु सन्ति वाशिलारीहणकखाण्डवका देशा. स्तेभ्योन्वद्रिं शत्रुअयं लक्ष्यीकृत्यागतान् । प्रेक्षि । फलकि । इत्यत्र "प्रेक्षादेरिन्” [ ८० ] इतीन् ॥ तृणसौ । नदसा । इत्यत्र "तृणादेः सल" [१] इति सल ॥
१ सी सारनंद'.
१ बी सी षकं । अं. २ ए पादिने'. ३ ए त् । शार्क'. ४ ए बी करिक. ५ बी सी रोस्मादे:. ६ बी सी प्रेक्षणी. ७सी तु वशाः. ८ ए पाः खाण्ड' सी पा षण्ड'. ९ वी क्षा वेषु. सीक्षा बेषु. १० ए न्वद्रिश. ११ ए सी अयल'. १२ ए बी लक्षीक. १३ बी सी सा। दनसा.