________________
[है. ६.२.६४.] पञ्चदशः सर्गः।
२४१ ८३. यो नरस्त्वत्त आकृष्यान्यतोन्यस्मिन्देवे चेतो नयेत्प्रापयेत्स कुधीर्दुर्बुद्धिद्रौवयाद् द्रोर्दारुणो विकारो द्रुवयं मानं तस्यापि विकारात्तद्भक्त्वा कृतात्पात्रात्काष्ठभाजनात्कापित्थं कपित्थस्य विकारः फलं कपित्थम् अण् । “फले" [ ६. २. ५८ ] लुप् । तस्य विकारं रसमाकृष्य गोमये गोमयविकारे भस्मनि क्षिपेत् । सत्पात्रे त्वयि न्यस्तं मनः कापित्थरसवद्वाञ्छितकार्यसिद्धये स्यात् । भस्मतुल्येपु तु कुपात्रेवन्यदेवेष्वात्मानमपि कुवासनया विनाशयतीत्यर्थः ।।
तद्धितवद्भूयोपि विकारतो न भवेदित्यनेन “न द्विः '' [ ६१ ] इत्यादिसूत्रोक्तो निषेधो ज्ञापितः ॥ अद्रुवयगोमयफलादीति किम् ॥ द्रौवयात्पात्राद्गोमये भस्मनि कापित्थं रसम् ॥
पितृव्या मातुला वृद्धा मातामहपितामहाः।
हेतवो बन्धनस्यैव त्वं तु मोक्षस्य कारणम् ॥ ८४ ॥ ८४. स्पष्टः । किं तु बन्धनस्य रागद्वेषादिरूपस्य भावबन्धनस्य ।। पितृव्याः । मातुलाः । अत्र “पितृ." [ ६२ ] इत्यादिना व्यो डुलश्च ॥ पितामहाः । मातामह । इत्यत्र “पित्रो महद" [ ६३ ] इति डामहट् ॥
संत्यज्याविमरीसानि देव त्वां द्रष्टुमागताः । प्रियाविसोढा आभीरा नाविसं किलासरन् ॥ ८५ ॥ ८५. हे देवाविमरीसान्यजादुग्धानि संत्यज्य त्वां द्रष्टुमागता आभीरा अजापालाद्याः। त्वद्रूपामृतास्वादतृप्तत्वादविदूसमजादुग्धं किलेति सत्ये नास्मरन् । कीदृशाः। प्रियाविसोढी अपि । अपिरत्र ज्ञेयः । अजादुग्धाहारत्वादभीष्टाजादुग्धा अपि ॥
१एन्यस्मि.२ ए सी कृत्यत्पा. ३ ए सी कारफ. ४ ए सी म. ५ए सी 'ष्य गौम. ६ ए सीत् । यत्पा. ७ बीतकर्मसि. ८ ए सी तु पा. ९ ए बी °न द्विः. १० ए सीतृ त्या . ११ ए ग्धं ति कि.१२ए ढापिर. सीढा अपिर'.