________________
२३८
व्याश्रयमहाकाव्ये
पिष्टमयैः । अत्र “पिष्टात्" [ ५३ ] इति मयद
पिष्टिकया । अत्र "नाम्नि कः " [ ५४ ] इति कः ॥
हैयङ्गवीनया । इत्यत्र “ह्यः ०" [ ५५ ] इत्यादिना-ईनञ् प्रकृतेर्हियङ्ग्वादेशः ॥
१
आप्यैः स्नातोर्चितो राज्ञा हारैः सोम्मयेमौक्तिकैः । मल्लिकाभिरथान्यैश्च पुष्पैर्मुस्तासुगन्धिभिः ॥ ७८ ॥
२
७८. अथ स श्रीनेमिराप्यैर्जलानां विकारै: कुङ्कुमादि सुगन्धिद्रव्यमिश्रजलविशेषैः स्नातः सन् राज्ञा हारैरुपलक्षणत्वादन्यैरप्याभरणैरर्चितः : । किंभूतैः । अम्मयानि स्वातिवृष्टमेघजलकणविकारा मौक्तिकानि येषु तैः । तथा मल्लिकाभिर्मल्लिकाया विचकिलस्य विकारैरवयवैर्वा पुष्पैरन्यैश्चम्पकादिभिश्च पुष्पैरर्चितः । किंभूतैः । मुस्ताया विकारावयवो वा मूलं मुस्ता तद्वत्सुरभिभिः ॥
५
शैरीपैर्वाणैः पूजां हैवेरैश्वाप्य मण्डयत् ।
श्वासान्रुन्धन्स हीवेरशिरीष सुरभीनपि ॥ ७९ ॥
[ जयसिंह ]
I
७९. स राजा शैरीषैः शिरीषपुष्पैर्वारणैर्व रणवृक्षभेद्पुष्पै हैं वे रैरपि बालकमूलैरपि नेमेः पूजाममण्डयद्विच्छित्त्यारचयत् । कीदृक्सन । श्वासान्मुखनिश्वासान्रुन्धन्नाशातना ( ? ) भयेन मुखंकोशकरणान्निवारयं । शिष्टं स्पष्टम् ॥
९
१ सी सोमयेमोक्ति'. "ध्यमुडय..
२ ए 'यमोक्ति',
५ एत् । स्वासा.
३ ए सी र पू ४ बी
•
१ सी मानद. २ बी सी 'निश्चाति'. ३ ए काया. ४ए विचिकि.. सी विचिकल .. ५ ए 'पै चम्प'. ६ ए 'स्तास्तद्व'. ७ बी सी 'हैवरे. ८ ए बी न् । स्वासा. निस्वासा' सी 'निश्वमा". १० सी खशो
९
ककः •
११ बी न् । शेषं स्प