________________
[है०६.२.५३.]
पञ्चदशः सर्गः ।
गोमय । इत्यत्र "गोः पुरीषे" [ ५० ] इति मयट् ॥
व्रीहिमयान् । इत्यत्र "व्रीहेः ० " [ ५१ ] इत्यादिना मयद ॥
कुम्भैर्यवमयोत्पेषगौरैश्चत्रैरिवाबभौ ।
नेमिस्तिलमयक्षोदस्निग्ध ओघो नु यामुनः ॥ ७६ ॥
9
७६. तिलमयक्षोदस्निग्धस्तिलवर्तिवदरूक्षकालिमगुणो नेमिः कुम्भैः स्वर्णकलशैः कृत्वाबभौ । किंभूतैः । यवानां विकारो यवमयं यवपिष्टं तेन य उत्पेष उज्ज्वालनं तेन गौरैर्निर्मलैः । यथा तिलमयक्षोदस्निग्धो यामुन ओघः प्रवाहो गौरैः स्वर्णवर्णैश्वश्चक्रवाकैर्भाति ॥
पुजा पिष्टमयैर्गन्धैर्याव गौरैरतैलया ।
उद्वर्तितः पिष्टिकया सोस्तहैयङ्गवीनया ॥ ७७ ॥
७७. पिष्टिकया दलिता मुद्गादयः पिष्टं तद्विकारेणातिसूक्ष्मेण पिष्ठेन कृत्वा स श्रीनेमिनाथ उद्वर्तितो राज्ञोज्वालितः । कीदृश्या । गन्धैः कुष्ठादिभिर्गन्धद्रव्यैर्युजा युक्तया । किंभूतैः । यवस्य लाक्षाया विकारो यावोलक्तकस्तद्वगौरैः पीतवर्णैस्तथा पिष्टमयैः कुष्ठादयः किंचिचूर्णिताः पिष्टं तस्य विकारैरतिश्लक्ष्णपिष्टरूपैरित्यर्थः । तथातैलया तिलविकारेण स्नेहेन रहितयात एवातिरूक्षत्वादस्तं क्षिप्तं हैयङ्गवीनं ह्योगोदोहस्य विकारः प्रतिमालम्नं स्नानघृतं यया तया ॥
तिलमय । यवमय । इत्यन्न “तिल० " [ ५२ ] इत्यादिना मयद ॥ अनानीति किम् । अतैलया । याव ॥
१ ए यामनुः । ति
१ बी यं पि. ५ एतं हेयं.
त्यत्र.
२३७
२ सी उत्प्रेक्ष्य उ°. ६ बी 'तं तया त'.
३ ए सी चिचूर्णि ४ सी त