________________
[है. ६.२.४१.]
पञ्चदशः सर्गः।
२३३
६८. नृपश्चैत्ये श्रीनेमिनाथप्रासादेविशन् । किं कृत्वा । कौशेयानि कोशस्य विकारान्पटांशुकानि दत्त्वा । केपाम् । और्णा ऊर्णाया विकारा ऐणेयत्वचश्च मृग्यवयवत्वचः पटा येषां तेपामार्णपटानां सौराष्ट्राणामैणेयत्वक्पटानां च पार्वतिकानाम् । कीदृशाम् । अध्वदर्शिनाम् । तथा परशव इदं परशयम "उवर्णयुगादेयः" [ ७. १. ३० ] इति यः । तस्यायसो विकारः पारशवानि मुक्तानि चैत्यद्वारदेशप्राप्तत्वात्त्यक्तानि पारशवान्यस्त्राणि परशव एव यैस्तेषाम् ।।
औमकम् औम । और्णकम्(क) और्ण । इत्यत्र “उमोर्णाद्वा" [ ३७ ] इति वाकञ् ॥ ऐणेयत्वक् । इत्यत्र “एण्या एयञ्' [३८] इत्येयञ् ॥ कौशेयानि । इति "कौशेयम्" [३९ ] इत्यनेन निपात्यम् ॥ पारशव । इत्यत्र "परशव्याद्यलुक्च' [ ४० ] इत्यण यस्य च लुक् ॥
केपि द्रुवयमानाभाः कांसढका अवादयन् ।
घटिता हाटकेनिष्कः काहलाः केप्यपूरयन् ॥ ६९ ॥
६९. केपि कांस्यढक्का मजनारम्भेवादयन् । कीदृशीः । द्रुवयमानाभा द्रोर्दारुणो विकारो द्रुवयं यन्मानमष्टसेतिकाप्रमाणं हाराख्यं तदाभाः पृथुलवर्तुलमुखाः । तथा केपि काहला अपूरयन्मुखवातेन पूरितवन्तोवादयन्नित्यर्थः । कीदृशीः । हाटकैः स्वर्णस्य विकारैनिष्कः पलशतैर्घटिता निर्मिताः ।।
१बी काश्यढ. २ ए सी कैनिष्कैः.
१एसी मिप्रसा. २ बीरा एणे'. ३ सी व्यर्ण'. ४ वी सी ।। एणे. ५ एण्या येय'. ६ए नेनेति नि?. ७ बी काश्यद'.