________________
[है• ६.२.१३.]
पञ्चदशः सर्गः।
२२५
४९-५०. स्पष्टौ । किं त्वतिगार्गकैर्जितेन्द्रियत्वादिना गर्गर्पिसमूहानतिक्रान्तर्वार्धकैश्च वृद्धसमूहैश्च श्रितस्तथा भक्तै राजेन्यकै राजपुत्रकैश्च राजन्यानां राजपुत्राणां च समूहैः कृत्वातिराजको विजयेन रोजौघमतिक्रान्तश्च वर्तसे हे सिद्धिराड् जयसिंह ।।
गोत्र । गार्गकैः। औक्षकैः। वात्सकैः । औष्ट्रकैः । वार्धकैः । आजक । औरभ्रंक । मानुष्यकैः । राजकः । राजन्यकैः । राजपुत्रकैः । अत्र “गोत्र०" [१२ ] इत्यादिनाकञ् ॥
नृपो भक्क्यम्बुकदार्य गुणकदारकं स तम् । सिद्धिकैदारिकं साहाहाकावचिकहास्तिकम् ॥५१॥
५१. स नृपस्तं सोमनाथमाह स्म । किंभूतम् । गुणकैदोरकं यथा कैदोरकं क्षेत्रौघोनेकधान्यानां जन्मभूमिरेवमनेकगुणानामुत्पत्तिभूमिमित्यर्थः । तथाहांसि पापान्येव कावचिक कवचिनां महाभटानां समूहस्तत्र हास्तिकं हस्तिनां हस्तिनीनां वा समूह पापचूर्णकमित्यर्थः । अत एव सिद्धिकैदारिकमणिमादिसिद्धीनामुत्पत्तिभूमिमत एवं च भक्तय एव कठोरस्यापि भेदकत्वादम्बूनि तेषां कैदार्यमिव यथाम्बुभिः केदारौघः सिच्यते तथासंख्यभक्तिभिः सेक्यमाराध्यमित्यर्थः ।।
१८
१ बी पो भुक्त्य. २५ °द्धिकेदारकं.
१ ए स्पष्टे । किं. २ बी सी कैजितै'. ३ बी हैश्चाश्रि. ४ ए जपु. ५ ए राजोघ. ६ सीतते हे. ७ बी सी सिद्धरा. ८ ए कैः । वा. ९ सी भ्रकः । मा. १० सी थस्यमा. ११ सी गुणाकेदा. १२ बीणकेदा. १३ ए दारिकं. १४ ए दारिकं. १५ बी सी क्षेत्रोयो'. १६ ए बी 'मूह: पा. १७ बी सी व भ. १८ ए दभूमि तेषां केदा. सी दज्ञानि.