________________
२२४ ध्याश्रयमहाकाव्ये
[जयसिंहः] श्रवणेन चन्द्रयुक्तेन युक्तां पूर्णिमामिव श्रावणपूर्णिमामिव दर्शयन् । तथाङ्गज्योत्स्नाभिरङ्गमेवातिश्वेतत्वाज्योत्स्नास्ताभिः कृत्वाश्वत्थामिवाश्वस्थेनाश्विनीभिश्चन्द्रयुक्तेन युक्तां पूर्णिमामिवाश्विनपूर्णिमामि च द. र्शयन् ॥ श्रवणाम् । अश्वत्थाम् । अत्र "श्रवण." [ ८ ] इत्यादिना-अः ॥
इत्यूचे तं हरः स्थित्यानया जयसि तापसम् ।
भैक्षभुग्यौवतानीहं जेतः क्षौद्रकमालवीम् ॥ ४८ ॥ ४८. हरस्तमित्यूचे । यथा क्षुद्रकाणां मालवानां च समूहः क्षुद्रकमालव्येवंनामा(नी?) काचित्सेना तां जेतर्जिष्णो हे जयसिंहानया स्थित्या योगिजनोचितावस्थानेन तासं तापसौ.जयसि । किंभूतम् । भैक्षभुग्निःसङ्गत्वाद्भिक्षासमूह भुञ्जानं तथा यौवतानीहं जितेन्द्रियत्वाावतिसमूहानभिलाषि ॥
तापसम् । अत्र “षष्ठ्याः समूहे" [९] इत्यण ॥ भैक्ष । यौवत । इत्यत्र "मिक्षादेः" [१०] इत्यण् ॥ क्षौद्रकमालवीम् । इत्यत्र "क्षुद्रक०" [११] इत्यादिनाण् ॥
वात्सकैरोक्षकैः प्रागप्याजकौरभ्रकौष्ट्रकैः । श्रितो मानुष्यकैश्वासि वार्धकैश्चातिगार्गकैः ॥ ४९ ॥ भक्तै राजन्यकै राजपुत्रकैरतिराजकः ।
मानृण्यायाधुना खसिद्ध्या त्वं भव सिद्धिराट् ॥५०॥ १बी भक्ष्यभु. सी भैक्षाभु. २ सी चातिगा'. ३ ए °कैरा. ४ बी सिद्धरा.
१ सी श्वस्थामि'. २ बी श्वत्थावि. सी वस्थेमोवि. ३ बी व द. ४ सी पसौ. ५ बी मिलषि. ६ बीण् । मिक्ष. ७सी भैक्ष्य । यौ'.