________________
[ है० ६.२.१. ]
पश्चदशः सर्गः ।
तौल्वलिं वैल्वलिं तौल्वलायनं तैल्वलायनम् ।
महत्तरान्पुरस्कृत्य सौमेशं वेश्म सोविशत् ॥ ४१ ॥
४१. स्पष्टः । किं तु महत्तरान्प्रधानानि ॥
"
9.
पैलः । सपैलः । भन्न “ द्विस्वरादणः” [ ६. १०९ ] इत्याय निनः शालङ्किः हः । सशालङ्किः । अत्र “यत्रिञैः " [ ६.१.५४ ] इत्यायनणश्च "पैलादेः” [ १४२ ] इति युवप्रत्ययस्य लुप् ॥
1
पान्नागारिः । सैपान्नागारिः । अत्र “ यञिञः [ ६. १. ५४ ] इत्यायनणः “प्राच्येञः ०” [ १४३ ] इत्यादिना लुप् ॥ तौल्वल्यादिवर्जनं किम् । तौल्वलिं पितरम् । तौल्वलायनं पुत्रम् । तैल्वलिं पितरम् । तैल्वलायनं पुत्रम् ॥
1
२२१
एकविंशः पादैः ॥
कौसुम्भं विद्रुमैः सोथ पद्मरागैश्च लाक्षिकम् । वज्र रौचनिकं कार्दमिकं मरकतोत्करैः ॥ ४२ ॥ कार्दमं च महानीलैर्मिश्रैः शाकलिकं च तैः ।
रुचोलो (लो) चं नु तन्वानैः पयित्वेशमार्चिचत् ॥ ४३ ॥ ४२-४३. अथ जयसिंह ईशं सोमनाथं नपयित्वार्चिचत् । कैः । विद्रुमैः प्रवालैः । किंभूतैः । रुचा पीतकान्त्या कृत्वा कौसुम्भं कुसुम्भेन रक्तमुल्लोचं नु चन्द्रोदयमिव तन्वानैः कुर्वद्भिः । एवं सर्वत्र योजना कार्या । पद्मरागैर्लोहित कैर्मणिभिर्लाक्षिकं लाक्षया रक्तं वत्रैधृतवर्णैर्हीरकै रौचनिकं गोरोचनया रक्तं मरकतोत्करैः कृष्णवर्णैरश्म१ बी सुभं वि. २ बी वज्रे रौ..
:
१ए 'नाने । पैलः । अ 'रिः । अँ. ५ बी सपन्ना'. < «°à à°‚
।
२ सी पैल्यः । स°. ६ ए ञिञ अत्राय ं.
३ ए 'ञः अत्राय'. ४ सी ७ बी 'दः समाप्तः । कौ.