________________
२१८ २१८ व्याश्रयमहाकाव्ये [अयसिंहः]
भृग्वङ्गिरसिकागर्गभार्गविकाविवोन्मुदः।
गार्गीयाः सह फाण्टाहतैर्गाीयैश्च मङ्ख्युः ॥ ३६ ॥ ३६. गार्गीया गर्गाणां छात्रा उन्मुदो हृष्टाः सन्तो राज्ञा सह मड्युः । कैः सह । फाण्टाहृतस्यापत्यं वृद्ध फाण्टाहृतिस्तस्यापत्यं युवा फाण्टाहृतः “फाण्टाहृति." [ ६. १. १०४] इत्यादिना णस्तस्यच्छात्रा इति प्राग्जितीये स्वरादौ चिकीर्षिते णस्य लुप्तत इअन्ताद् "वृद्धजः" [ ६.३. २८ ] इत्यजि फाण्टाहृतास्तैर्गाीयैश्च गार्यायणच्छात्रैश्च भृग्वि(ग्व)ङ्गिरसिकागर्गभार्गविकास्विव । यथा भृगूणामङ्गिरसां च विवाहेषु गर्गाणां भृगूणां च विवाहेषु चोन्मुदः सन्तो गच्छन्ति ।।।
गाायणीयों (हौ)त्रीयैरतिहो(हौ)त्रायणीयकैः ।
छात्रैः प्राध्ययनं प्राप भूपतिर्देवपत्तनम् ॥ ३७॥ ३७. भूपतिर्देवपत्तनं प्राप । किंभूतम् । प्राध्ययनं प्रारब्धवेदादिपाठम्। कैः । छात्रैः । किंभूतैः। गाायणीयैर्गाायणसंबन्धिभिस्तथा कैश्चिद्धो (द्धौ)त्रीयैर्होत्रस्यापत्यं युवा "द्विस्वरादणः" [ ६. १. १०८] इत्य(त्या)यनिनि हौत्रायणिस्तत्संबन्धिभिस्तथा कैश्चिञ्चातिहो(हौ)त्रायणीयकैर्गुणाधिक्येन हो(हौ)त्रायणीयकानतिक्रान्तैश्च ॥
गार्गीयाः । भत्र "न प्राग्" [ १३५] इत्यादिना गोत्रोत्पत्रस्य लुन्न । भृग्वगिरसिका ॥ इत्यत्र कस्मानिषेधो न स्यादुच्यते । प्रत्यासत्तेर्यस्य प्रत्ययस्य १ए विरिसि. २९ "हृतस्या.
१सी उन्मदो. २ए त्यं यु. सी 'त्यं फा'. ३ बी तित्तस्या. ४ सी 'देश्य . ५ ए गिरिसि. ६ए सां विवाहेषु च ग. ७ सीधु चों' ८ ए
णां वि. ९बी सी चोन्मदः. १० एम् । प्रध्य. ११ ए सी पीयकेगा. १२५ यणिसं.