________________
२१६ व्याश्रयमहाकाव्ये
[जयसिंहः] भक्त्या युधिष्ठिराः क्षीरकलम्भा भागवित्तयः ।
चारार्जुनयवाग्रे पथि कण्टकशोधनम् ॥ ३१ ॥ ३१ स्पष्टः । किं तु युधिष्ठिराद्या नृपभेदाः ॥ क्षीरकलम्भाः । अत्रात इनः । भरत । युधिष्ठिराः। अत्र बाहादीतः "प्राग्भरते." [ १२९] इत्यादिना लुप् ॥ अपरे त्याहुः । प्राग्ग्रहणं भरतविशेषणम् । क्षीरकलम्भादयो वैश्याः प्राग्भरताः । युधिष्ठिरादयो राजान उदग्भरताः । तत्र प्राग्ग्रहणादुदीच्यभरतेषु राजसु लुन्न भवति । आर्जुनयः । भरतग्रहणाच प्राच्येषु राजसु न स्याद् भागवित्तयः ॥
उपकैर्लमका लामकायनरौपकायनाः ।
रासकांस्तिककितवैस्तथोजककुभा ददुः ॥ ३२ ॥ ३२. स्पष्टः ।। उपकैः । लमकाः । अत्र नडाद्यायनणो "वोपकादेः" [१३०] इति वा लुप् ॥ पक्षे । औपकायनाः । लामकायनैः ॥
तैकायनेयश्च कैतवाय यश्च तैस्तिककितवैः । इत्यत्र निकाद्यायनिन औब्जयश्च काकुभानोब्जककुभाः । अत्रोब्जादिनः ककुभाच्छिवाद्यणश्च "तिक०" [१३] इत्यादिना लुप् ॥
वृकलोहध्वजकुण्डीदृशा वङ्गाङ्गसँगकाः । तामक्लेशगतिं राज्ञः पश्यन्तो विस्मयं ययुः ॥ ३३॥ . ३३. Kष्टः ॥ १ ए सी "ष्ठिरा क्षी: २ ए कलिभा भा०. सी कलम्भशापवि. ३ सी °ण्डीवृशा. ४ ए सुब्रह्म'. ५ बी लकः । ता. सी मगा। ता. ६ए गतं रा.
१सी लभादयो रा . २ ए सी पकै । ल'. ३ ए सी 'नश्च. ४ ए सी'नश्च. ५५ नि औ औं. ६ सी स्पष्टम् । .