SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ [ है ६.१.१२८ ] पश्चदशः सर्गः । २१५ २९. सागस्तीया अगस्ती नामभिश्छान्त्रैर्युक्ता अगस्त योगस्त (स्त्य ? )स्यापत्यान्यृषय एवं श्यापर्णादयोप्यृषयः । पृथासूनोर्युधिष्ठिरस्य । शिष्टं स्पष्टम् ॥ पञ्चालाः । लोहध्वजाः । इत्यत्र "बहुष्वस्त्रियाम्" [ १२४] इति द्वेर्लुप् ॥ अस्त्रियामिति किम् । पाञ्चाल्यः । लौहध्वज्याः ॥ यस्काः । लह्याः । अत्र “यस्कादेर्गोत्रे [ १२५ ] इति प्रत्ययस्य लुप् ॥ गर्गाः । विदाः । अत्र “यनि (ञ) ञ:०” [ १२६ ] इत्यादिना यत्रत्रोर्लुप् ॥ अश्या पर्णान्तगोपवना देरिति किम् । गौपचनाः । इयापर्णाः ॥ कुण्डिनाः । अगस्तयः । अत्र “कौडिन्य०” [ १२७ ] इत्यादिना यत्र ऋष्यणश्च लुप् कुण्डिन्य ( ना ? ) गस्त ( स्त्य ? ) योश्च कुण्डिन अगस्ति - आदेशौ । प्रत्ययलुपं कृत्वा देशकरणमागस्तीया एवमर्थम् । प्रत्ययान्तादेशे हि कृतेगस्त्यशब्दस्यादेराकाराभावाद् " वृद्धिर्यस्य ०" [ ६.१८] इत्यादिना दुसंज्ञा न स्यात्तदभावे " दोरीयः " [ ६. ३. ३२] इतीयोपि न स्यात् । यदा तु प्रत्ययस्य लुब्विधीयते तदा स्वरादावीयप्रत्यये भाविनि "न प्राग्०" [ ६.१. • १३५ ] इत्यादिना प्रतिषेधात्प्रत्ययस्य लुन्न । तथा च सति दुसंज्ञत्वादीयः सिद्धः स्यात् ॥ - वसिष्ठा गोतमाः कुत्सा भृगवोङ्गिरसोत्रयः । शंसन्तस्तीर्थमाहात्म्यं राज्ञोर्ध्या अभवन्भृशम् ॥ ३० ॥ ३०. स्पैष्टः ॥ भृगवः । अङ्गिरसः । कुत्साः । वशि (सि ) ष्ठाः । गोतमाः । अत्राणः । अश्रयः । इत्यत्रैयणश्च "भृगु० " [ १२८ ] इत्यादिना लुप् ॥ १ ए सी वसिष्ठा. १ सी या आग". अस्याप'. ५ सी स्पष्टम् । भृ २ एसी 'नामेभि° ३ ए प् । य° ४ बी सी
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy