________________
२१४
व्याश्रयमहाकाव्ये
[जयाह
पाण्ड्यः । अत्र "पाण्डोय" [१९] इति व्यण ॥
शकः । यवनः । अत्र "शकादिभ्यो ट्रेलु" [१२०] इति २ः प्रत्ययस्य लुप् ॥ कुन्त्यवन्ती । इत्यत्र "कुन्ति" [२१] इत्यादिना न्यस्य ट्रेलु ॥ कुरू कौरव्याणी । इत्यत्र "कुरोर्वा" [१२२] इति द्रेयस्य लुब्वा ॥ अञ् । शूरसेनी ॥ भण् । मद्री। इत्यत्र "ट्रे०" [१२३] इत्यादिनाअषणो देल्प् ॥ द्रावनुवर्तमाने पुनर्दिग्रहणं भिन्नप्रकरणस्यापि देलबर्थम् । असुरी । असुरस्यापत्यं स्त्री । “राष्ट्र." [६. १. ११४] इत्यादिनाञ् । शका. दित्वाल्लोपः । "जाते." [२. ४. ५४] इत्यादिना डीः ॥ सैव शस्त्रजीवि. संघः स्त्रीत्व विशिष्टो विवक्षितः । स्वार्थे "पादेरण" [७.३.६६ ] तस्यापि "खियाम्" [ ६. १. ४६ ] अनेन लुप् । अप्राच्यभर्गादेरिति किम् । मागधी । मगधः प्राच्यो राष्ट्रस्वरूपः क्षत्रियः । भर्गादि । भार्गी । औशीनरी ॥
पश्चालाः पाञ्चाल्यो लौहध्वज्या लोहध्वजा अपि ।
यस्का लह्या विदागर्गास्तस्यांग्रे चर्चरी गुः ॥ २८ ॥ २८. पञ्चाला नृपाः । पाञ्चाल्यो राझ्यः । लोहध्वजा एव "पूगादमुख्यकाङ्यो दिः" [७.३.६०] इति न्ये लौहध्वज्या अर्थकामप्रधाना नानाजातीयाः स्त्रीपूगाः । लोहध्वजा नरपूगाः । यस्कादयो मुनिभेदाः । शिष्टं स्पष्टम् ॥
सश्यापर्णा गौपवनाः सागस्तीया अगस्तयः । कुण्डिनाश्च पृथासूनोस्तीर्थयात्राकथा व्यधुः ॥ २९ ॥
१ एल्यो लोह. २ ए °स्या चर्चरी जगुः.
१ बी सी ति द्रे प्र. २ ए सी कुरु को'. ३ बी लुग्वा । अ. ४ ए सी 'पः क्षित्रि. ५ ए शीनारी. ६ए न्ये लोह'.