SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ [है. ६.१.११८.] पञ्चदशः सर्गः। २१३ अस्य गान्धारसाल्वेयौ वागः पौरवमागधौ । सौरमसः कालिङ्गश्च पद्भयां दक्षिणतो ययुः ॥ २४ ॥ २४. गान्धारादयो नृपाः । शिष्टं स्पष्टम् ॥ गान्धारसाल्वेयौ । इत्यत्र "गान्धारि०" [१५] इत्यादिना ॥ पौरवमागधौ । कालिङ्गः । सौरमसः ॥ द्विस्वर । वामः । अत्र "पुरु०" [१६] इत्यादिना ॥ औदुम्बरिः कालकूटिः संप्रात्याथिरीश्मकिः । नैषध्याम्बष्ठयकौरव्यावन्त्यं वामे च पर्यगात् ॥२५॥ २५. स्पष्टः । किं तु नैषध्याम्बष्ठयकौरव्यावन्त्यमित्यत्र समाहारः ।। ययुः कौशल्य आजाद्यः सपाण्ड्यो यवनः शकः। कुन्त्यवन्तीकुंरूभर्तुः पृष्ठे तसांहिचारिणः ॥ २६ ॥ २६. स्पष्टः । किं तु कुन्त्यवन्तीकुरूभर्तुः कुन्त्यादिराज्ञीनां प्रियस्य तस्य जयसिंहस्य ॥ कौरव्यायण्यथो शूरसेनी मद्री च सासुरी । मागध्यौशीनरी भार्गी चेति राज्यस्तमन्वयुः ॥ २७ ॥ २७. स्पष्टः। औदुम्बरिः । प्रात्यप्रथिः । कालकूटिः । आश्मकिः । अत्र "सावांश" [१७] इत्यादिने ॥ दु । आम्बट्य ॥ नादि । नैषध्य ॥ कुरु । कौरव्य ॥ इत् । आवन्त्यम् । कौशल्य । भाजायः । अत्र "दुनादि." [१८] इत्यादिना न्यः ॥ १ सी अर्थ गा. २ बी °सः कलि'. ३ ए लकुटि:. ४ सी प्रातिवि'. ५ बी राश्मिकः । नै. ६ ए मेष प. ७ए कुरुभ'. १ बी र । याङ्गः. २ ए सी कुरुभ'. ३ ए °स्य सिं. ४ सी त्यग्रंथि:. ५ ए एम् । आ°. सी इञ् । आ, ६ बी सी शल्यः । आ.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy