________________
२१२ ब्याश्रयमहाकाव्ये
[जयसिंहः] पुच्याद्या ऋषय आदराजयसिंहमनुजग्मुरित्यर्थः । यतः किंभूतं तम् । लाङ्किगार्गीपुत्रकायण्यादिमार्गाश्रयान्तरे पूर्वोक्तानां लायादिऋषीणां ये मार्ग आश्रया आश्रमास्तेषां यदन्तरं मध्यं तत्र यान्तम् ॥ गार्गीपुत्रायणिम् गार्गीपुत्रिः । अत्र "पुत्रान्तात्" [21] इति वायनिञ् ॥
चार्मिकार्यणि । वार्मिकायणिः । गारेटकायनिः । कार्कव्यकायनिः । काकका. यनि । लाङ्काकायनिः । वाकिनकायनिः ॥ पुत्रान्ताहोः । गार्गीपुत्रकायणि । इत्यत्र "चर्मिवर्मि०" [११२] इत्यादिना-आयनिचा । अन्त्यस्वरात्परः कान्त. श्वेषाम् ॥ पक्षे । चार्मिण । वार्मिणम् । गारेटिम् । कार्कव्यायन ॥ यदा त्वन्यु. त्पन्नः कार्कट्यशब्दस्तदा पक्ष इनेव । कार्कट्यिम् ॥ काकिवत् । लाङ्केयम् । वाकिनिम् । गार्गीपुत्रिः ॥ लङ्कशब्दं केचिदकारान्तमिच्छन्ति । तन्मते लाङ्ककायनि । लाङ्कि॥
ग्लुचुकायनिरग्रेगाद् ग्लौचुक्यवरजोपि च । हस्तालम्ब सवैदेहो रामदत्तायनिर्ददौ ॥ २३ ॥ २३. स्पष्टः । किं तु ग्लुचुकायनिपविशेषः । विदेहानां राष्ट्रस्य राजा विदेहस्य राज्ञोपत्यं वा वैदेहस्तेन युक्तो रामदत्तायनिः पिता पुत्रश्च नृपभदौ । हस्तालम्बं जयसिंहस्य वाहिकां पर्यायेण ददुः ॥
ग्लुचुकायनिः ग्लौचुकि । इत्यत्र "भदौ०" [११३] इत्यादिनायनिर्वा ॥ भदोरिति किम् । रामदत्तायनिः ॥ आयनिजन्तादणो लुप् ॥ वैदेहः । अत्र "राष्ट्र." [१५] इत्यादिना ॥
१ ए चुकाव'. १५ बी पुत्राद्या. २ सी वास्त: ३ बी यणि गा'. ४ए यणिः । गा'. ५ बी सी यनिः । ला. ६ सी निः । काविनिकायनि । पु. ७बी 'ण । काम्मिण. ८ बी कार्काट्यम्. ९.ए नि । गा.