________________
[है० ६.१.११०. ]
२११
रेणाचालीत् । कीदृक्सन । पाञ्चालायन्याद्यैः पाञ्चालानां राजा पाञ्चालस्तस्यापत्यं पाञ्चाला यनिस्तदादिभिर्नृपैर्वृतस्तथा दाक्षायणार्थितो दाक्षेरपत्यैर्युवभिऋ(ऋ)षिभिर्माङ्गलिक्याय प्रस्थाने कृतार्थः । पाञ्चालीपतिवत् । यथा पाश्चाल्या द्रौपद्याः पतियु (यु) धिष्ठिरः सोमनाथं प्रति पद्भ्यामचालीत्सोपि पाश्वालायन्याद्यैर्धृष्टद्युम्नायैः श्यालकैर्वृतो दाक्षायणार्थितश्च ॥
पाञ्चालयनि । पाञ्चाली । इत्यत्र “अवृद्धादोर्न वा " [१०] इत्यायनिज्वा ॥ अवृद्धादिति किम् । दाक्षायण ॥
गार्गीपुत्रायणि गार्गीपुत्रिश्रर्मिणवत्तदा ।
पञ्चदशः सर्गः : ।
चार्मिकायणिवच्चापि वार्मिणं वार्मिकार्याणिः ॥ १९ ॥
काट्यायनवद्गारेटिं च गारेटकायनिः ।
काककायनिवत्कार्कट्यं (ट्यिं) च कार्कट्यकायनिः ॥ २० ॥
काविच्चापि लाङ्केयं लाङ्काकायनिरुत्सुकः ।
लाङ्ककायनिवद्वा किनिं च वाकिनकायनिः ॥ २१ ॥ स्वानमतीक्षमाणास्तं संभ्रमाद्यान्तमन्वयुः । लाङ्किगार्गी पुत्रकायण्यादिमार्गाश्रयान्तरे ॥ २२ ॥
१९-२२. तदा राज्ञो गमनकाले यथा गार्गीपुत्रायणि चार्मिण ऋषिरन्वयात्तथा गार्गीपुत्रिऋपिर्जयसिंहमन्वयात् । एवं सर्वत्र संबन्धः कार्यः I विनीतत्वादनुज्येष्ठमृपीननुव्रजन्तो राज्ञोनुयानैस्युत्कण्ठितत्वान्निजानप्यृषीनप्रतीक्षमाणाश्च सन्तः सर्वेपि गार्गी
१ बी 'श्वामणिव'.
१ बी सी 'न् । पञ्चा° २ बी सी ५ बी धृष्टद्यु. ६ बी 'चैः शाल'. ९ बी चाम्मिण. १० सी ने उत्क°
पैवृत. ३ सी कृत्यार्थः ४ ए पि पञ्चा'. ७ बी नि । पञ्चा'.. ८ यणः । गा. ११ बी 'त्वानिजा' १२ सी तीक्ष्यमा ०.