________________
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
तैकायनि । कैतवायनि । इत्यत्र " तिक० " [ १०७ ] इत्यादिनायनिञ् ॥
दागव्यायनिकौशल्यायनिच्छाग्यायनीन्पथि ।
२१०
स्थापयन्विदधे चैत्यं तत्रैवान्त्यस्य सोर्हतः ॥ १६॥ १६. स जयसिंहस्तत्रैव सिद्धपुरेन्त्यस्यार्हतः श्रीमहावीरस्य चैत्यं विदधेकारयत् । कीदृक्सन् । दागव्यायन्यादीन्ब्राह्मणभेदान्पथ्यर्हचैत्यमननरूपे न्यायमार्गे स्थापयन् ॥
स वायणिकार्मार्याणि कात्रणीनपि ।
संबोध्यार्हतसंघस्य भक्त्याकारयदर्हणाम् ॥ १७ ॥
3
१७. स राजार्हत संघस्य जैनस्य साधुसाध्वीश्रावकश्रा विकासमुदायस्यार्हणां वस्त्रादिभिः पूजां भक्त्याकारयत् । किं कृत्वा । वार्ष्यायण्यादीनपिशब्दादा (द्दा) गव्यायन्यादींश्च ब्राह्मणविशेषान्संबोध्यार्हतसंघपूँजन ईर्ष्यतः सान्त्वयित्वा ॥
1
I
दागन्यायनि । कौशल्यायनि । कार्मार्याणि । छाग्यायनीन् । वार्ष्यायणि । इत्यत्रं "दगु०” [ १०८ ] इत्यादिना यकारादिरायनिञ् ॥ कीर्त्रायणीन् । इत्यत्र “द्विस्वर । दणः” [ १०९] इत्याय निञ् ॥
पाञ्चालीपतिवत्पार्श्वालायन्याद्यैर्वृतोथं सः ।
सोमनाथं प्रत्यचालीत्पद्भ्यां दाक्षायणार्थितः ॥ १८ ॥ १८. स राजा सोमनाथं प्रति यात्रार्थ पद्भ्यां भक्त्युत्कर्षात्पादचा
१ सी "निकोश'. २ ए च्छागाय ं. ३ ए सी 'वान्तस्य. सी 'कात्रा . ५ ए सी 'र्हणम्. ६ सी चालयन्यादैवृतोप्य सः .
१ बी रेन्तस्या' सी 'रेत्यस्या'.
५ सी पूज्यान ई०.
४ सी 'दाय. ८ बी कात्राय..
·
२ मा. ६ ए छागाय'.
४ ए 'कात्रीय'.
३ सी संस्थस्य धु० . ७ ए बी 'त्र दिगु