________________
[है० ६.१,१०७.] पञ्चदशः सर्गः । २०९
सौयामायनियामुन्दायनिवार्ष्यायणीयकान् । वार्ष्यायणिकसौयामायनीयौ च मिथःश्रितौ ॥ १३ ॥ तैकायनीयमुख्यांश्च भूपजाल्मान्मशिष्य सः।
वर्म केदारदेवस्य सुस्थं चक्रे महाभुजः ॥ १४ ॥ ११-१४. स्पष्टाः । किं तु भूपजाल्मान् यात्रिकोपद्रवकारित्वेन निन्द्यनृपान् । प्रशिष्योच्छिद्य । सुस्थं निरुपद्रवम् ।।
भागवित्तिकम् भागवित्तायनम् । तार्णबिन्द विकम् ताणबिन्दविम् । आकशा. पेयिकम् आकशापेयि । इत्यत्र "भागवित्ति०' [ १०५] इत्यादिना वेकण ॥ पक्षे । भागवित्तेः “यजिनः" [ ६. १. ५४ ] इत्यायनॅण् ॥ शेपयोरिन् ।
सौयामायनीयौ । सौयामायनिकम् । सौयामायनि । यामुन्दायनीयम् । यामुन्दायनिक । यामुन्दायनि । वाायणीयकान् । वार्ष्यायणिक । वार्यायणि । इत्यत्र "सौयामायनि०" [ १०६ ] इत्यादिना वा-ईयेकणौ ॥ पक्षे "जिदार्षाद. णिजोः" [६. १. १४० ] इत्यणो लुप् ॥ कश्चित्वन्यभ्योपीच्छति । तैकायनीय ।
कैतवायनितकायन्यर्हे सिद्धपुरेथ सः।
प्राच्यास्तीरे सरस्वत्याश्चके रुद्रमहालयम् ॥ १५ ॥ १५. स्पष्टः । किं तु महातीर्थत्वात्कैतवायनितैकायनिमुनीनामहे वासयोग्ये चक्रे । केचित्त्वीगितो धातोर्णिगर्थ एवात्मनेपदमिच्छन्ति । तन्मतेनाकारयदित्यर्थः ॥
१बी नियया . २ बी वार्षावणि'. ३ बी न्यहसि'.
१ बी सी प्योच्छेद्य. २ ए त्तिकिम्. ३ बी म् । तर्ण०. ४ ए 'विकिम् । आ०. ५ बी आकाश. सी आकाशापेयक. ६ बी सी आकाशा. ७ सी नञ् । शे०. ८ सी मायानि'. ९ बी नि । यामु. १० ए नीम् . ११ सीणि । वर्षाय'. १२ बी क । वर्षाय. १३ ए ाणी ३०. १४ बी तोर्धातो.
२७