________________
૨૦૮
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
९. यथा नीलवार्द्धक्याद्या नीलो नाम वानरो वार्द्धक्यचे बर्द्धकेरपत्यं वृत्रभ्राता नलाख्यो वानरस्तदाद्याः कपयो लाक्ष्मणेर्लक्ष्मणापत्यस्याङ्गदस्य चन्द्रकेतोर्वा पितृव्यं राममभजंस्तथा तं जयसिंहं के भूपा नाभजन् । किंभूताः । लाक्षमण्यवला लक्ष्मणापयतुल्यौ जसोपि । यतः किंभूतम् । वार्द्धक्यरिसमं वर्द्धकेरपत्यं बार्द्धकर्वृत्रस्तस्यारिरिन्द्रस्तत्तुल्यम् ॥
कौरव्यैः । हार्दिक्य । इत्यत्र "कुर्वादेः " [ १०० ] इति ज्यः ॥ साम्राज्याम् (न्) । इत्यत्र "सम्राजः क्षत्रिये” [ १०१] इति ज्यः ॥ भैमसेनि भैमसेन्य | वार्द्धकि वार्द्धक्य । लाक्ष्मणे ( णेः ) लाक्ष्मण्य । इत्यत्र “सेनान्त०" [ १०२ ] इत्यादिना इञ् ज्यश्व ॥ सौयामायनिफाण्टाहृतायनी मैमतायनिः ।
तमप्रीणन्फाण्टाहृतमैमतेभ्यः परेपि ये ॥ १० ॥
१०. सौयामायन्यादयो नृपाः । शिष्टं स्पष्टम् ॥
सौयामायनि । इत्यत्र " सुयाम्नः ० " [ १०३] इत्यादिना - आयनिञ् ॥ फाण्टाहृत फाण्टाहृतायनी ॥ मैमतेभ्यः मैमतायनिः । अत्र "फाण्टा
हृति ०" [ १०४ ] इत्यादिना ण आयनिञ्च ॥
भागवित्तायनं शा (सा?) कशा पेयितार्ण बिन्द विम् । तार्णविन्द विकं शा (साई) केशापेयिकमथापरम् ॥ ११ ॥
3
सेवाययणियामुन्दायनीयं भागवित्तिकम् । सौयामार्येनिकं यामुन्दायनिकयुतं तथा ॥ १२ ॥
२ ए सी सत्वाय'. ३ ए सी त्तिकिम्.
१ सी 'कस्यायक'. "यनीय'.
१ ए सी च वार्द्ध'.
५ ए 'यनि । अ'.
२ ए 'तुल्यो'. ३ वी 'क्ष्मण्य.
६ सी 'ना आ.
४ सी
४ सीतायनिः.