________________
[है.५.१.४१] एकादशः सर्गः।
सूर्योयं राक्षसांज्यानां प्रजायास्तिष्यवत्प्रेियः।
स्तुत्यः प्रात्य आदृत्यो जुष्यश्च भविता नृपैः ॥ १९ ॥ १९. अयं पुत्रो भविता भविष्यति । कीदृक् । राक्षसाज्यानां रा. क्षसघृतानां सूर्यो विलीनयितेत्यर्थः । तथा प्रजायास्तिष्यवप्रियः पुष्य इव पोषकत्वादभीष्टस्तथा नृपैः स्तुत्यः प्रात्यः परिवार्य आदृत्य आदरणीयो जुष्यश्च ।।
इत्योधीत्यः सुरैः कृच्छध्येयोपेयश्व पत्रगैः।।
यो विश्वामित्रशिष्योभूद्देवः सोत्रावतीर्णवान् ॥ २० ॥ २०. स देवो रामचन्द्रोत्र पुत्रेवतीर्णवानवतारं चक्रे यो विश्वामित्रशिष्योभूत् । कीदृशः । यः कृच्छ्र आपदि सुरैरधीत्या शरणाय स्मर्य इत्योभिगम्यश्च । तथा पन्नगैरध्येयश्चासावुपेयश्च सेव्यश्चाध्येयोपेयश्च ।।
कुंप्यम् । मियोद्ध्य । सिध्यः । तिध्य । पुष्यः । युग्यः । आज्यानाम् । सूर्यः । इत्येते "कुंप्य०" [३९] इत्यादिना निपात्याः ॥
आहत्यः । प्रावृत्यः । स्तुत्यैः । जुष्यः ॥ एनीति इणिकोहणम् । इत्यः । अधीत्यः । शिष्यः । अत्र "हेदृग्०" [४०] इत्यादिना क्यप् ॥ इणिकोहणादपतेरिकन न स्यात् । उपेयः । अध्येयः ॥
अासंकल्प्यवृत्योसौ चारिः शंस्यकृत्यवित् ।
दानवय॑जगच्छस्यं सुरकार्य करिष्यति ॥ २१ ॥ १५ °साय्यानां प्रयाया'. २ ए प्रिया स्तु°. ३ बी त्यश्चादृ. ४ ए°कृच्छोध्ये'. ५ ए बी सी कल्पवृ. ६ ए सी डी °ारिशं. ७ ए सी रिस्यति.
१५ जायस्ति. २ बी यवत्पोष°. ३ ए वृत्या प०. सी वृत्य प. ४सी डी रिचायं. ५५ चकेः यो. ६ ए कुष्यम् । भिवयोद्धय. ७ ए तिप्यः । पु. ही तिष्यः । पु. ८सी युग्मं । आ. ९ ए कुष्य . १० एलः । जष्यः ॥ एवीति हणि°. ११ ए दृष्टग, १२ ए क्या ॥ १०.