________________
व्याश्रयमहाकाब्ये
[कर्णराज] १७. एष पुत्रो भविष्यति । कीदृक् । स्वप्रताप एवाग्निचित्यामेश्व. येनं तयोत्लेयद्वीपभूपाल उत्पाट्यद्वीपनृपः प्रतापेनैवाब्धिमध्यमपि साधयितेत्यर्थः । अत एवारिकीर्तिहत्याकृच्छत्रुयशोविनाशकस्तथा धामिकत्वानिर्मषोद्यो मृषोद्यादसत्यवचनानिष्क्रान्तः ॥
वयैः । इति “वरं करणे" [३४] इति निपात्यम् ॥ ब्रह्मोद्य । सुसत्यवद्यैः । अत्र "नाम्नो वदः क्यप् च" [३५] इति क्यप्यश्च । नान्न इति किम् । अनुवाद्यैः ॥ कीर्तिहत्या । दैवज्ञभूयम् । इत्येतो "हत्या." [३६] इत्यादिना निपात्यौ । अग्निचित्यया । इति “अग्निचित्या" [३०] इति निपात्यम् ॥ उत्खेय । मृषोद्यः । इत्येतौ “खेय" [३८] इत्यादिना निपात्यौ ॥
सर्वार्थसाधने पुष्योतिसिध्यो वैष भास्यति । भिद्योद्ध्यस्नातयुग्योयं दिग्भ्योकुप्यं हरिष्यति ॥ १८॥ १८. एष पुत्रो भास्यति । कीहक्सन् । सर्वार्थसाधने पुष्यः पुष्यनक्षत्रतुल्योतिसिध्यो वा पुष्यादप्यधिको वा । तथा दिग्भ्योकुप्यं कुप्यं रूप्यस्वर्णाभ्यामन्यत्कांस्यादि न तथाकुप्यं स्वर्ण रूप्यं च हरिष्यत्यानेष्यति । कीहक्सन् । भिद्योड्यौ हृदविशेषौ तयोः स्नातानि युग्यानि वाहनानि यस्य स तथा । भिद्योड्यौ यावगतसैन्य इत्यर्थः ॥
१५ वैषा मा . २ डी लातेयु.
१ ए °यमं त°. २ बी पालं उ°. ३ ए पोव्याद° ४ बी निकान्तः, ५ बी मोद्यः । सु.सी डी मोद्या सु. ६ ए नामोव ७ ए क्यप्रयश्च, सीडी क्यप्रत्ययश्च. ८ सी चित्येति नि°. ९ ए °त्ययेत्यग्निचित्यया । ३°..१० ए सी डी
खेयः । मृ. ११ ए यमक्ष°. १२ ए रूपख°. सी रूपास्व. १३ ए यो हृद, १४ डी स .