________________
[है.. ५.१.३४.
एकादशः सर्गः। यम्या । मद्यम् । गद्यम् । अत्र "यममद० (यमिमदि०?)" [३०] इत्यादिना यः ॥ अनुपसर्गादिति किम् । आयाम्यौ । अप्रमाद्यया। निगाद्यम् ॥ बहुलवचनान्माद्यन्त्यनेन मद्यं करणेपि । नियम्य । इत्यत्र सोपसर्गादपि ॥
चर्यम् । आंचर्य। इत्यत्र "चरे०" [३१] इत्यादिना यः। अगुराविति किम् । आचार्य ॥
वर्याचार्यस्त्रियः ॥ उपसर्या । अनवद्या। पण्य । इत्येते "वर्य०" [३२] इ. त्यादिना निपात्याः ॥ वर्षेति स्त्रीलिङ्गनिर्देशात्पुंसि न स्यात् ॥ अन्यस्तु पुंस्यपी. च्छति । सामान्य निर्देशात्तदपि संगृहीतम् ॥ तदा वर्याश्च त आचार्याश्च वर्याचा. स्तेिषां स्त्रिय एवमपि समासः स्यात् ॥ अर्यम् । अर्य । इत्येतौ "स्वामि०" [३३] इत्यादिना निपात्यौ । वरेित्य ततो ब्रह्मोद्यानुवाद्यैर्नृपाज्ञया ।
सुसत्यवद्यैर्दैवज्ञभूयं प्राप्तैरितीरितम् ॥ १६ ॥ १६. ततः पुत्रजन्मानन्तरं दैवज्ञभूयं ज्ञानिकत्वं प्राप्तैर्दैवज्ञैरिति वक्ष्यमाणमीरितमुक्तम् । किं कृत्वा । नृपाज्ञया वखैरश्वादिवाहनैः कृत्वैत्यागत्य । कीदृशैः । शोभनं सत्यवयं सत्यवदनं येषां तैस्तथैकेनोदितेन्येन तस्यैव वदनमनुवाद्यं ब्रह्मोद्यं ज्ञानभणनमनुवाद्यमिदमित्यमित्यन्यैरनुवाच्यं येषां तैर्मिथः संवादं कृत्वेत्यर्थः ॥
एषोरिकीर्तिहत्याकृत्वप्रतापाग्निचित्यया । उत्खेयद्वीपभूपालो निर्मूषोद्यो भविष्यति ॥ १७ ॥
१ ए धैर्दिव. २ ए सी भूयप्रा. ३ ए °लोनिनिषो.
१ ए सी चमान्मा. २ बी आचार्य. ३ ए सी डी 'चार्या । व. ४ए अनाव° ५ ए सी °द्या । पाण। इ°. ६ ए सी अर्या । अ०. ७ ए सी डी ना वा नि०. ८ ए कृत्वेत्या . ९बी सलं .
.
२