________________
[ ६० ६.१.९४.]
पञ्चदशः सर्गः ।
२०५
भगिनीनामपत्यैः सहितैस्तैः शत्रुभिः कृत्वा मार्गेभान् । कीदृक् । अतिमातृष्वसेयको मातुःष्वसुरपत्यं शिशुपालं करग्रहणेनातिक्रान्तो यो हरेर्विष्णोः पैतृष्वस्रीयः पितुःष्वसुरपत्यं भीमः स इव बलिष्ठत्वादिगुणैर्भीमतुल्यः । हरेः पिता वसुदेवस्तद्भगिन्या अपत्यं भीम इति हरेः पैतृष्वस्त्रीयो भीममातुश्च शिशुपालमाता भगिनीति भीमस्य शिशुपालो मातृष्वसेयः ॥
४
1
मातृष्वसेय । मातृष्वस्त्रीय । पैतृष्वसेय । पैतृष्वस्त्रीयः । अत्र "मातृ०" [ ९० ] इत्यादिना रे(डे)यणीयणौ ॥
श्वशुर्थीभूय राजन्यैः स पथि क्षत्रियाग्रणीः । अमानुषो मनुष्येषु कैर्न भेजेतिमाणवैः ॥ ३ ॥
८
३. अतिमानवैः पुरुषेषु श्रेष्ठत्वान्माणवान्मनोरपत्यानि कुत्सितानि मूढान्यतिक्रान्तैः कै राजन्यै राज्ञामपत्यैः क्षत्रियजात्या स नृपः पथि न भेजे । किं कृत्वा । श्वशुर्थीभूय स्वभगिनीदानेन श्वशुरापत्यीभूर्य श्यालीभूयेत्यर्थः । यतः कीदृक् । क्षत्रियाणी: । एतेन सर्वगुणसंपद्राज्यसंपदोरतिशय उक्तः । तथा मनुष्येषु मनोरपत्येषु नरेषु मध्येमानुषोमत्यों देवः । एतेन रूपातिशयोक्तिः ॥
श्वशुर्यभूय । इत्यत्र “श्वशुराद्यः " [ ९१ ] इति यः ॥
राजन्यैः । इत्यत्र “जातौ राज्ञः” [१२] इति यः ॥
क्षत्रिय । इत्यत्र " क्षत्रादियः " [ ९३ ] इतीयः ॥
मनुष्येषु । मानुषः । इत्यत्र " मनोर् ०" [ ९४ ] इत्यादिनों याणौ षश्चान्तः ॥
१ बी ग्रहेणाति'. २ ए 'तुःस्वसु'.
३ बी 'नीष्वभी'. ५ ए 'स्त्रीयः । पैतृष्वस्त्री '. ६ सी 'सेयः । पै'.
बीदित्याय ८ए त्रिया जात्याः स. ९ सीय शाली'. १० बी ग्रणी । ए. सी 'ग्रणी । ते'. ११ सीन स्वरूपादिति'. १२ सीना उक्तस्त या..
माँ.
४ ए सी 'सेय ।
दिना य".
•
७