________________
व्याश्रय महाकाव्ये
[ जयसिंहः ]
3
ज्जयिनीमभाङ्क्षीत् । कीदृक् । श्रौवेयमुख्यैरपि ब्रह्मणो भ्रुवोर्पत्यं श्रौवेयो महर्षिस्तदाद्यैर्महर्षिभिरास्तांमन्यः सामान्यर्षित्रज इत्यप्यर्थः । गीतकीर्तिः संकीर्तित योगिनी विजयोत्थयशास्तथा काल्याणिनेयः कल्याण्या भद्राया मयणलाया अपत्यम् । किंभूतैर्भटैः । सौभागिनेयैः । सुभगाया अपत्यैः । एतेन शस्त्रादिकलाश्रयतोक्ता । सौभागिनेया एव हि पितृभिर्वाभ्याच्छत्रकलादि शिक्ष्यन्ते । तथा कौलटेयैर्महर्द्धिकक्षत्रिय सतीमतल्लिकासु जातत्वान्न कुलटानां भिक्षुकसतीनामपत्यैः । प्रतिज्ञातनिर्वाहकै रित्यर्थः । इन्द्रवज्रा छन्दः ॥ धाराप्रविष्टमथ कौलटिनेयबुद्ध्या द्राक्चाटकैरमिव तं चटकारिपक्षी ।
२००
जग्राह मालवपतिं युधि नर्तिता सि नाटेरकः सपुलकभुंलुकप्रवीरः ॥ ७२ ॥
७२. अथ चुलुकप्रवीरो द्राक् तं मालवपतिं जग्राह । यथा चटकारिपक्षी चकस्य चटकाया वापत्यस्य स्त्रियोर (या अरि ?)र्य: पक्षी इयेनः । स चाटकैरं चटकस्य चटकाया वापत्यं गृह्णाति । कीदृक्सन् । सपुलको वीर्योत्कर्षाद्रोमाञ्चितोत एव युधि रणाय नर्तितोसिरेव नर्तनी - यत्वान्नाटेरको नट्या अपत्यं नाटकिको येन सः । किंभूतम् । तं कौलटिने बुद्धयां कुलाटापत्यबुद्ध्या धाराप्रविष्टं धारायां दुर्गे स्थितम् । भिक्षुक सत्यपत्यस्यैव हि नीच कुलत्वान्नंष्ट्वा दुर्गे प्रवेशनादिविषया नीचा बुद्धि: स्यात् । वसन्ततिर्लका छन्दः ॥
१ सी कौशलिने..
२ एक ३ सी वीणः । अ°.
१ बी सी 'पि ब्राह्म २ सी 'पत्यकिं भूवैयो. ३ ए सी 'मह'. सी ल्याणा भ ५ सी 'लाशय". ६ सी "का". युधे र. सी युधर.. ९ सी या धोरायां दुर्गस्थि..
७ बी 'या'
१० बी लकछ'.
४ ए
८ ए