________________
१९८
ब्याश्रयमहाकाव्ये
[जयसिंह
नास्ति । अत एव च यथा त्वं दात्तेयसैप्रादिनृपान् दात्तेयो दत्ताख्यायाः कस्याश्चिद्राच्या अपत्यं सिप्राया नद्या अपत्यं सैप्रो यशोवर्मनृपः। सिप्रा हि तस्य जलैः कृत्वा पोषणवपुःक्षालनाद्युपचारेण मातृतुल्या द्वन्द्वे तत्प्रभृतीनृपान्प्रजीयाः । यथा काद्रवेयान्नागान्वैनतेयो गरुडो जयति ॥ तद्वैनतेयोपम सैप्रकामण्डलेयदात्तेयनृपाञ्जय त्वमिति पाठान्तरं स्पष्टम् । किं तु हे वैनतेयोपम कमण्डल्वा अपत्यं कामण्डलेयो नृपः ॥
द्वैमातुर । सामातुरः(र)। भाद्रमातुरि । इत्यत्र "संख्या०" [ ६६ ] इत्यादिनाण मातुश्च मातुरादेशः ॥
नार्मद । शाकुन्तल । इत्यत्र "अदोनदी." [६७] इत्यादिनाण ॥ अदोरिति किम् । जाहवेय । जाम्बवतेय ॥
पैली पैलेय । साल्व साल्वेय । माण्डूक माण्डूकि । अत्र "पीला." [६८] इत्यादिना वाण ॥
दैतेय दैत्य । माण्डुकेय माण्डूकि । इत्यत्र "दितेश्चैयण्वा" [६९ ] इत्ये..
यण्वा
॥
सौपर्णेयस्य । वैनतेयः । यौवतेयः । कामण्डलेय । कौवेयान् । भत्र "ड्यायूङः' [ ७० ] इत्ययण ॥
दात्तेय । इत्यत्र "द्विस्वरादनद्याः" [७१] इत्येयण ॥ अनद्या इति किम् । सैप्र॥
१ बी'द्वाज्ञा अ. २ ए न्यं सिप्रो. ३ बी मेप्रेयो य'. ४ सी नाद्यप. ५ ए सी कावे. ६ वी सी तुरः । सां. ७ ए सी 'म्बते'. ८ ए ल्वे । मा०. ९ एण्डकः माइकिः । अ. १० बी दितिश्चैवय”. ११ सी. लेयः । काद. १२ वी कादवया'.