________________
[ है. ६.१.६६.] चतुर्दशः सर्गः ।
१९७ पुत्रि त्वमबला रूयसि वर्तसे । तत्तस्मादेषोहं जयसिंहः किं कुर्याम् । यतस्त्रपैवागाधत्वान्नार्मदो नर्मदीया नद्या अपत्यं नीलाख्यो हृदस्तत्र निमग्नः । तथा शाकुन्तलो भरतश्चक्री जालवेयो गाङ्गेयस्तत्प्रभृतीन्पू. वांश्च सोमवंशान्पूर्वजांश्च स्त्रीवधारिक लजयामि । सोमवंश्यनृपत्वात्त्वां स्त्रियं न हन्मीत्यर्थः ।। ऊचे च सा मेरमुखीति जाम्बवतेय पित्रंशं यथा हि गीतः । पैलेयपैलीपतिसाल्वमित्रसालवेयमाण्डूकमुखैस्तथासि ॥ ६६ ॥
६६. स्पष्टः । किं तु हे जाम्बवतेयपित्रंश जम्बवत्या अपत्यं जाम्बवतेयः शा(सा)म्बकुमारस्तस्य पिता विष्णुस्तस्यांश जयसिंह पैलेयादिमुनिभिर्यथा यादृग्गुणस्त्वं गीतस्तथा तादृशोसि ।। ध्यायन्ति माण्डूकिमुखाश्च माण्डूकेयोपमा यं मुनयोपरपि । तस्यासि दैतेयभिदे ससौपर्णेयस्य देत्यद्विषतोवतारः ॥ ६७ ॥
६७. पूर्वार्धं स्पष्टम् । तस्य ससौपर्ण यस्य गरुडासनत्वाद्गरुडान्वितस्य दैत्यद्विषतो विष्णोरसि त्वं दैतेयभिदे दानवविनाशायावतारो मूर्तिः ॥ धैर्येण सत्त्वेन च तेमि हृष्टा न यौवतेयः सदृशस्तवास्ति । त्वं कांद्रवेयानिव वैनतेयो दानेयसैप्रादिनृपान्प्रजीयाः ॥ ६८ ॥
६८. हे राजस्ते तव धैर्येण चित्तावष्टम्भेन सत्त्वेन च साहसेन च हृष्टा । यतस्तव सदृशो धैर्यादिगुणैस्तुल्यो यौवतेयो युवतेरपत्यं
ए च साह.
१ए यपुत्रं'. २ सी °श जम्बवत्या. ३ ए °नयोः प०. ५ बी सी कावे.
१ ए गान्धत्वा. २ बी दान'. ३ ए श्च स्त्री'. ४ बी सिंहः पै. ५ सी ह पोले'. ६ बी सी तोर्विष्णो.