________________
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
ऋषि । वासिष्ठ ॥ वृष्णि । दाशाह ॥ अन्धक । वाफलक ॥ कुरु । भैमेन । इत्यत्र "ऋषि०" [ ६१ ] इत्यादिनाण् ॥
कानीनः । त्रैवण । इत्यत्र "कन्या." [ ६२] इत्यादिनाण । कनीनत्रिवत्यादेशौ च ॥ शौङ्ग । इत्यत्र "शुङ्गाभ्या०" [ ६३ ] इत्यादिनाम् ॥ वैकर्ण । छागल । इत्यत्र "विकर्ण०" [ ६४ ] इत्यादिना ॥ वैश्रवणेन । रावण । इत्यत्र "णश्च०" [ ६५ ] इत्यादिनाण तत्संनियोगे पश्चान्तादेशः । णसं नियोगे विशशब्दलोपश्चास्य वा ॥ द्वैमातुरारातिसमोपि कोपात्सांमातुरत्वेन दयां दधानः । सोस्त्रेण तनापहतान्यरूपामेकाकिनी मित्यवदत्सितास्यः ॥ ६४॥
६४. उत्तरार्धं स्पष्टम् । कोपाद्वैमातुरारातिसमोपि जरासंधपित्रा देवतावितीर्णायाः पुत्रोत्पत्तिहेतोरेकस्या गुटिकाया महाभारते तु स्वयमाम्रवृक्षान्नृपकरे पतितस्य चण्डकौशिकर्षिणा पुत्रहेतुत्वेनोपादिष्टस्यैकस्य परिपक्कस्याम्रफलस्यार्धमध विभज्यातिवल्लभयोर्द्वयोर्भार्ययोर्दानेनार्धस्यार्धस्य पुत्रस्य जन्मतो जराराक्षस्यावसंधानाहयोर्मात्रोरपत्यं द्वैमातुरो जरासंधस्तम्यारिविष्णुस्तस्य समोपि । अतिकोप्यपीत्यर्थः । सांमातुरत्वेन सर्वैर्दयालुत्वादिभिर्मातगुणैः संगता माता संमाता म. यणल्ला तदपत्यत्वेन दयां दधानः ।। त्वं भाद्रमातुर्यबलासि ततिक कुर्या(याँ) त्रपानार्मदमग्न एषः । पूर्वाश्च शाकुन्तलजागवेयादींस्त्रीवधाकि बत लज्जयामि ॥६५॥
६५. हे भाद्रमातुरि भद्रा प्रशस्या भद्रस्य वा या माता तस्याः
१बी वाशिष्ठ. सी वाशिष्ठः । १०. २ सी ण । त्या . ३ ए हेत्वे'. ४ बी शस्य मो.