________________
[हे. ६.१.६०.] चतुर्दशः सर्गः।
१९५ यत्रैवणच्छागलशोङ्गवैकर्णायैः स्वयं वैश्रवणेन चापि । सुदुर्लभं रावणजित्समौजा मायाप्नमस्त्रं स्मरति स्म तत्सः॥६३ ॥
६३. रावणजिसमौजा रामचन्द्रतुल्यबलः स जयसिंहस्तन्मायानमनेकरूपकरणादिच्छापहार्यस्त्रं स्मरति स्म । यन्महाप्रभावत्वात्रैवणच्छागलेशौङ्गवैकर्णाद्यैर्मुनिभेदैः स्वयं वैश्रवणेन चापि धनदेनापि सुदुर्लभम् ।।
आत्रेयायणैः । अत्र "आत्रेयाद्" [५२ ] इत्यादिनायनञ् ॥ नाडायनैः । चारायणैः । इत्यत्र “नडादिभ्य भायनण्" [५३ ] इत्यायनण् ॥
गाायणैः । दाक्षायन(ग) । अत्र “यजिमः" [५४ ] इत्यायनण् ॥ हारितायन । कैदासायन । इत्यत्र "हरितादेरजः" [५५ ] इत्यायनम् ॥
कौष्टायन । शालङ्कायनैः । अत्र "क्रोष्ट." [५६] इत्यादिनायनण् । तयोश्वान्तस्य लुक् ॥
दार्भायणैः । कार्णायनी । आग्निशर्मायणी । राणायनिका । शारद्वतायनी । शौनकायनी । इत्यत्र “दर्भकृष्ण." [५७ ] इत्यादिनायनण् ॥
जैवन्तायनी जैवन्तिवत् । पार्वतायनी पार्वति । इत्यत्र "जीवन्त." [५८] इत्यादिनायनण्वा ॥
दौणायनम् द्रो(दो)णि । इत्यत्र "द्रोणाद्वा" [५९ ] इति वायने । शैव । काकुस्थ(स्थ) । इत्यत्र "शिवादेरण्" [ ६० ] इत्यम् ॥
१ ए °णश्छाग'. सी °णस्थाग'. २ ए सी शौगवै. ३ बी न वापि.
१सी त्समो राजा. २ एल: ज. ३ सी णस्थाग°. ४ ए °लशोग.. ५ सी शौगवै'. ६ बीन । कैंदा. ७बी'न । ह'. ८ बी सी नी। अमि. ९ एति . १० बी ण् । शिव.