________________
[ है० ६.१.५२.] चतुर्दशः सर्गः।
१९३ श्चरणोत्था अनेकाः शक्तय उक्ताः । तद्युक्तैरपि नाडायनादिमहर्षिभिरकृततर्जनाहननाद्या नोस्मांस्तुदीति वत्र्यः । ईड्याः स्तुत्याः । ता योगिन्यः ॥ दार्भायणैरप्युदितं स्मृतं शालङ्कायनश्चेति यदागसि स्त्रीम् । प्रशासंतो नांह इति सरनप्युच्छूकमाशु प्रजहार भूपः ॥ ५८ ॥
५८. भूपं उच्छूकं स्त्रीषु प्रहरणं नोचितमिति चिन्तयोद्गतघृणं यथा स्यादेवमाशु योगिनीषु प्रजहार । कीहक्सन् । स्मरन्नपि जाननपि । किमित्याह । आगस्यपराधे सति स्त्री प्रशासतो येनांहः स्त्रीहत्योत्थं पापं न स्यादित्येतद्दार्भायणैरपि मुनिभेदैरप्युदितं शालङ्कायनैश्च स्मृतमिति ॥
कार्णायनीव क्षुभितानिशर्मा
यणीव राणायनिकेव किं वा। असीति जल्पन्त्यथ ता निनक्षुः
कोपादुदस्थात्किल तत्र काली ॥ ५९ ॥ ५९. अथ किलेति सत्ये । तत्र योगिनीषु मध्ये काली पीठस्वामिनी कोपादुदस्थायुद्धायोदयच्छन् । कीदृक्सती । ता योगिनीनिन
धुनष्टुमिच्छू: प्रत्येकं जल्पन्ती । कथमित्याह । यथा कार्णायन्याद्या ऋषिपुत्र्यः कातरत्वाक्षुभ्यन्येवं त्वं किमिति क्षुभितासीति ।। किं शौनकायन्यहमस्मि शारद्वतायनी पार्वतिपत्न्यथो किम् । किं पार्वतायन्युत शंस जैवन्तायन्यथो सेति जहास भूपम् ॥६०॥
१ए यनैर. २ बी तो नाह. ३ ए सी वा । आसी. ४ बी भूपः । स्प. सी भूप । स्प.
१बी चितयो'. २ बी सी यन्नाहः. ३ ए °नमून'.
२५