________________
१९२ ब्याश्रयमहाकाव्ये
[ जयसिंहः कौञ्जायनी । कौञ्जायनानाम् । गाणायनानाम् । इत्यत्र "स्त्री." [ ४८ ] इत्यादिना-आयनन् ।
आश्वायनताम् । शाङ्खायन । इत्यत्र "अश्वादेः" [ ४९ ] इत्यायनञ् ॥ वित्रस्तशापायनबन्धुभारद्वाजायनाद्याश्रममारसन्त्यः । भार्गायणाद्युद्भयमुत्पतन्त्यो योगिन्य एयुस्तमास्वहस्ताः ॥५५॥
५५. योगिन्यस्तं जयसिंहमेयुः । किंभूताः सत्यः । विस्ता भीताः शापायनस्यबन्धूनां भारद्वाजायनाद्यानामृषीणामाश्रमा उपचारादाश्रमस्था ऋषये ऋष्यश्च यत्रं तद्यथा स्यादेवमारसन्न्यो रौद्रं शब्दायमानास्तथा भार्गायणादीनामृषीणामुदुद्गतं भयं यत्र तद्यथा स्यादेवमुत्पतन्य उच्छलन्त्यस्तथास्वहस्ताः ।। शापायन । भारद्वाजायन । इत्यत्र “शप." [ ५० ] इत्यादिनायनम् ॥ भार्गायण । इत्यत्र “भर्गात्" [५१] इत्यादिनायनञ् ॥ नाडायनैरप्यवितर्जिता आत्रेयायणैरप्यहतास्तपद्भिः। चारायणैरप्यविचारिताश्च गाायणैरप्यविवाधिता नः ॥ ५६ ॥ अन्यैश्च दाक्षायणहारितायनाद्यैरनुन्नास्तुदसीति वत्र्यः । कौष्टायनाास्तरसाथ ताः कैदासायनेड्याः क्षितिपे प्रजहुः
॥५७ ॥ ५६, ५७. स्पष्टे । किं तु । तपद्भिस्तपस्यद्भिः । अनेनैषां तप
१ सी सत्यः । भा'. २ बी यात्रह. सी थाव ह. ३ बी विवर्जि°. ४ बी ताः कौंदा. सी ताः कैंदा.
१बी म् । गणा. २ सी °णाथाय'. ३ ए त्यस्त्राप्तगदेना. ४ सी त्रस्ताः शा. ५ सी 'यत्र. ६ बी ‘त्र यथा त°. ७ए ततघ. ८ सी स्वह°. ९पथावह.