________________
[है. ६.१.४७.] चतुर्दशः सर्गः।
१९२
१९१ · वातण्ड्य । इत्यत्र "वतण्डात्" [५५] इति यन् ॥
वतण्डी । इत्यत्र "स्त्रियां लुप्" [ ४६ ] इति यनो लुप् ॥ कौञ्जादिगाणादिकयन्यकौञ्जायन्यादयः कष्टमहो अमूभिः । तटेत्र सन्तीति मृशन्समक्षीभूयेत्यथाह्वास्त स ताथुलुक्यः ॥५३॥ ___५३. अथ स चुलुक्यः समक्षीभूय प्रत्यक्षीभूय ता योगिनीरिति वक्ष्यमाणप्रकारेणाद्वास्त सस्पर्धमाकारयत् । कीदृक्सन् । मृशंश्चिन्तयन् । किमित्याह । अत्र तटेमूभिर्योगिनीभिहेतुभिः कोजादिगा. णादिकयन्यकौ जायन्यादयः कौञ्जायन्यग(गा ?)णायन्यकौ जायनीप्रभृतय ऋषय ऋष्यश्चाहो आश्चर्य कष्टं दुःखेन सन्तीति । आश्चर्य चानेकशक्तियुक्तानामृषीणामप्येतासां छलनभयेन कष्टमवस्थानात् ॥ कौञ्जायनानां श्रयथाद्यवेषं गाणायनानामथ मायया चेत् । शाङ्खायनाश्वायनतों च याथ ज्ञात्वा निगृह्णामि ततोप्यहं वः
॥५४॥ ५४. स्पष्टः । किं तु माययालक्ष्यतार्थ छद्मना। शाङ्खायनावा. यनतां चे याथ शाङ्खायनाश्वायनमुनिवेषा वा भवथेत्यर्थः । ततोपि तदापि ज्ञात्वा योगिन्य एता इति बुद्धिप्रयोगेणावगम्य ॥
कौञ्जायन्य । गाणायन्य । इत्यत्र “कुनादेयिन्यः" [ ४७ ] इति मायन्यः ॥
१ बी सी कोजादि. २ सी कौजाय. ३ सी कौजाय'. ४ बी सी °षं गणा'. ५ एतां य या.
१ सी वक्षमा'. २ सी कोजादि'. ३ बी दिय'. ४ ए श्वानयतां. सी 'श्वामततां यथा शा. ५ बी च यथा शा.