________________
[है. ६.१.३३.] चतुर्दशः सर्गः।
१८७ गार्थ । इत्यत्र "आचात्" [२९] इत्यपत्येणादय माद्यात्परमप्रकृतेरेव ॥ गाायण । इत्यत्र “वृद्धाधुनि" [३०] इति यून्यपत्ये विवक्षिते यः प्रत्ययः स आद्यादृद्धप्रत्ययान्तात्स्यात् ॥ दाक्षि । इत्यत्र “अत इञ्" [३१] इति इम् ॥ वाहवि । औदञ्चि । इत्यत्र "बादादिभ्यो गोत्रे" [१२] इति-इन् ॥ त्वं सैन्द्रवमि सह चाक्रवर्मणेनाजवा(बा)कादिकधेनविभ्याम् । पातासि चेदुजयिनीपति तत्काणि क्षिप ब्राह्मणधेनविग्रः ॥४६॥
४६. हे ब्राह्मणघेनविग्रो ब्राह्मणधेनवेर्मुनिभेदस्य प्रासिके सैन्द्रवर्मिमिन्द्रवर्मणोपत्येन राजभेदेन सहितमुज्जयिनीपतिं चेत्पातासि रक्षिष्यसि । कैः सह । चाक्रवर्मणेन नृपविशेषेण तथाजवाष्कादिकघेनविभ्यामाजधेनविवाष्कधेनविभ्यां प्रधानाभ्यां च सह । तत्तदा काणि जयसिंहं क्षिप निरस्य । न खल्वयं ब्राह्मणधेनवाम्भी सांभूयिभौयी न च नामितौजिः। नौदिन शालङ्किरथो ने पाडिवैयासकिर्नापि न वावलिवा ॥४७॥ न बैम्बकिर्वारुट (ड)किन सौधातकिर्न नैषाद किरेष नापि । किं तु प्रतापी जयसिंह एष हन्तुं यतध्वं तदिहोगमत्रैः ॥४८॥
४७, ४८. ब्राह्मणघेनवाम्भी सांभूयिभौयी औदिः शालङ्किाग्वद(ड्वल ?)स्यापत्यं वाड्वलिः सौधातकिर्नैषादकिश्च ऋषयः । आमितौजिवैव(बैम्ब ?)किश्च नेपौ । तथा प्रसिद्धानां षण्णां पूर्वजानाम। १ सी त्वं सेन्द्रर्वानेस. २ सी न खाडिवैया'. ३ ए डिविया . बी डि. वैया.
१ सी इव्यपत्योणा. २ सी स्य ग्रसिके सेद्रवमिमिद्रवर्म'. ३ बी मिद्रवं. ४ सी बी भ्यां च. ५ बी नृपः । त'.