________________
१८६ ध्याश्रयमहाकाव्ये
[जयसिंहः ] दिना लुप् ॥ अनपत्य इति किम् । पाण्मातुर ॥ अद्विरिति किम् । पञ्चसु कपालेषु संस्कृतं पञ्चकपालं तस्येमं पाञ्चकपालम् ॥
स्त्रैणम् । अपौनम् । इत्यत्र० "स्त्री०" [ २५ ] इत्यादिना नसत्रौ ॥ स्त्रीत्वेपि चौग्यादतिलय पुंस्तास्त्रैणे मिथो जल्पति तत्र राजा । तद्योगिनीवृन्दमिति व्यबुद्धाशृणोद्गिरं चेत्यनवद्यपौंस्नः ॥४४॥
४४. स्पष्टम् । किं तु स्त्रीत्वेपि च नारीत्वेप्यौग्र्यात्प्रचण्डिना पुस्तास्त्रैणे पुरुषत्वस्त्रीत्वे अतिलङ्घय खीपुंसावतिक्रान्तं प्रागल्भ्यमाश्रित्येत्यर्थः । तत्र स्त्रीसमूहे । अनवद्यौस्लो निष्कलङ्कपौरुषः ।।
स्त्रैणे स्त्रीत्वे । पौनः पुंस्ता । इत्यत्र "वे वा" [ २६ ] इति वा नन्ननौ ॥ गव्ये पुरो दर्भमयं चुलुक्यं कृत्वा तथा कीलय लोहकीलैः । द्रौग्गायेगाायणदाक्षिाहव्यौदश्चिमत्रैर्न यथैष रक्ष्यः ॥४५॥
४५. स्पष्टः । किं तु हे गये गोः पुत्रि गोदेवते वा। लोहकीलैः स्तम्भनमत्रानुविद्धलोहमयकीलकैः । गर्गस्यापत्यं पौत्रादि गाग्र्यो गार्गेरपि गार्यो गार्यस्यापि गार्यो गाायणस्यापि गार्यस्तथा गर्गस्यापत्यं वृद्धं गार्यस्तस्यापत्यं युवा गाायण एवमादय ऋषयः॥ गन्ये । अत्र "गोः स्वरे यः" [२७] इति यः ॥
औपगवाः । दैत्य । औत्स । एषु "सोपत्ये" [२८] इति यथामिहितम. णादयः ॥
१सी दर्कम. २ बी सी द्राग्जार्य. ३ ए यंगग्या . ४ सी बा. हिन्यौद.
१ ए सी तुरः । अ०. २ ए अपोंस्तम्. ३ सी 'व्ये गोपु. ४ सी गार्या. ५ बी २ ई. ६ सी दैत्यः । औ..