________________
[ है. ६.१.२४.j चतुर्दशः सर्गः ।
१८५ वाकय । इत्यत्र “वष्कयाद्०" [२०] इत्यादिनाञ् ॥ असमास इति किम् । सौवष्कयि ॥
दैव्यम् । दैवम् । इत्यत्र "देवाद्यञ्च" [२१] इति यजनौ ॥ यमन्तादजन्ता. चड्यां दैवीम् । यजन्ता व्यायनीत्यपि स्यात् ॥ केचित्तुं न्यप्रत्ययमपीच्छन्ति । दैव्याम् ॥
अश्वत्थाम । इत्यत्र "भः स्थानः" [२२] इति-अः ॥ उडुलोमैः । अत्र “लोग्नोपत्येषु" [ २३ ] इति-अः ॥ पाण्मातुराभो द्विरथर्षभांसस्त्रिवेदवन्द्यां तटिनीमटन्सः । स्त्रैणं बलिं पाश्चकपालमाखादयत्ततोपश्यदंपौंस्नमारात् ॥ ४३ ॥
४३. ततः स नृप आरान्निकटे स्त्रैणं स्त्रीसमूहमपश्यत् । कीहक् । द्वयो रथयोढिरथ्या वा वोढा द्विरथो य ऋषभस्तस्येवातिबलिष्ठावंसौ स्कन्धौ यस्य स तथात एव पाण्मातुराभः षण्णां मातृणां कृत्तिकानामपत्यं पाण्मातुरः स्कन्दस्तत्तुल्यस्तथा त्रिवेदेखीन्वेदान्विद्वद्भिरधीयानैर्वा तीर्थत्वाद्वन्द्यां तटिनी नदीमटन्सन् । किंभूतं खैणम् । अपौस्त्रं पुरुषौधरहितं तथा पाञ्चकपालं पञ्चकपालस्य पञ्चसु कपालेषु संस्कृतस्य हविरादेरिमं बलिमास्वादयद्भक्षयत्सत् ॥ द्विरथ । इत्यत्र यप्रत्ययस्य त्रिवेद । इत्यत्राणश्च "द्विगो०" [ २४ ] इत्या
१ए °वद्यां त°. २ ए दपोस्न.
१५ सी यजाजौ. २ ए ड्या देवी'. ३५ °न्ताद्देव्या° सी न्तादैवायिनी. ४ बी देवाय'. ५ ए तु न. ६ बी सी दैव्यम्. ७सी अः । षण्मा . . ८ ए यो द्विरश्या वा. ९ए सी. न्दतत्तु. १० ए सी अपैलं. ११ ए रुषोघ. १२ ए सी था पञ्च'. १३ ए °रिव संय'.
२४