________________
१८४
व्याश्रयमहाकाव्ये
[जयसिंहः]
पृथिव्या इमामपत्यमपि वा । एवं यथासंभवमन्यत्राप्यर्था अभ्यूह्याः । अपार्थिवीं न्वत्युत्कृष्टत्वात्स्वर्गभवामिव । कीहक्सन् । औत्सौदपानावपि सदा सहचरावुत्सोदपानाख्यदेशयोर्भवौ जातौ वा । यद्वोत्सोदपानदेशराजयोरपत्ये अङ्गरक्षावपि वर्जिता त्यजनशील एकाकीत्यर्थः। यत आमेयरुग् निर्भीकतादिगुणैः कार्तिकेयसमः ॥
दैत्यः(त्य) । आदित्यः । आदित्यम् । याम्य ॥ पत्युत्तरपद । बार्हस्पत्यः ॥ अणपवादे च । आदिस्य्य । याम्यः । वानस्पत्यात् । इत्यत्र "अनिदमि०" [१५] इत्यादिना न्यः ॥ अनिदमीति किम् । आदितीये ।
बाहीक । भवाह्य । इत्यत्र "बहिषष्टीकण्च" [१६] इति टीकण न्यश्च ॥ कालेयम् । आग्नेय । इत्यत्र "कलि." [१७] इत्यादिनैयण ॥ पार्थिवाम् । अपार्थिवीम् । अत्र "पृथिव्या जा" [१८] इति प्रात्रौ ॥
औत्सौदपानौ । इत्यत्र "उत्सादेरज्" [१९] इत्यञ् ॥ दैवीं स सौवष्कयिवाष्कयाश्वत्थामोड(ड)लोमैरुपयुक्ततीर्थाम् । सिप्रां ययौ दैवमसिं दधानः श्रियं च दैव्यां महिमापि दैव्यम्
॥४२॥ ४२. स राजा सिमां ययौ । कीहक्सन् । दैवं देवैरधिष्ठितत्वाद्देवानामिममसिं दैव्यां देवसंबन्धिनीं श्रियं चाङ्गलक्ष्मी च दैव्यं महिमापि प्रभावमपि दधानः । किंभूतां सिताम् । दैवी देवैरधिष्ठितत्वेन देवसंबन्धिनीम् । तथा सौवष्कयिवाष्कयाश्वत्थामोडुलोमैः सुवष्कयवष्कयाश्वत्थामोडुलोम्नामृषीणामपत्यैरुपयुक्ततीर्थी संयुक्तावताराम् ॥
१ ए सी त्वात्सर्ग'. २ ए औत्सोद'. सी औसौद'. ३ ए दोत्सौद'. ४ सी स्पतः । अ०. ५ सी "दे यः । आ. ६ ए °दित्य । या .बी दित्य्यः । या . ७ ए 'त्यादिना. ८ एम् । अदि. ९सी हीकः । *. १० ए 'वं दैव. ११ एम् । देवीं. १२ ए सी 'कयवा.