________________
१८२ व्याश्रयमहाकाव्ये
[जयसिंहः] कात्यर्षेश्छात्रास्तदादिभिः पण्डितेति नाम्ना प्रसिद्धैः प्रधानैः । कीहशैः । हा(ह?)रितकात्यस्येमे छात्रा हारितकातास्तद्युक्तैः ॥
यथा काव्यस्येमे काण्वा इत्यत्र "शकलादेर्यजः" [ ६. ३. २७.] इत्यन् । तथा पैङ्गलकाण्वा इत्यत्र “गोत्रोत्तर०" [१२] इत्यादिनाञ् ॥ अजिह्नाकाय॑हरितकात्यादिति किम् । यथेहेयो भवति कात्यस्य छात्राः कातीयास्तथेह न । जैह्वाकात हारितकात ॥
औपगवाः । इत्यत्र “प्राग्जितादण्" [१३] इत्यण् ॥ धानपतीम् । राष्ट्रपतीम् । अत्र “धनादेः पत्युः" [१५] इत्यण ॥ अत्रान्तरे दैत्यभिदस्तमामोदादित्य [आदित्य]मयुत कर्म । विधातुमादित्य्यसमः सबार्हस्पत्यो नृपो वारितयाम्यकर्मा ॥३९॥ __३९. अत्रान्तरे दैत्यभिदादित्योदित्याख्यमातुरपत्यं सूर्योस्तमाप्रोत् । ततश्च नृपो जयसिंह आदित्यमादित्यदैवतं कर्म संध्यावन्दनादिक्रियां विधातुमयुत संबद्धोभून् । कीदृक्सन् । सह बार्हस्पत्येन बृहस्पतेरपत्येन बृहस्पतिदेवतेन वा पुरोहितेनाभिगाख्येन सह यः स तथा । तथा निवारितं याम्यं यमदैवतं कर्म प्राणिवधाद्यशुभक्रिया येन स तथा । ननु तादृशि युद्धसंरम्भेन्यो नृपजन आदित्यं कर्म स्मरत्यपि न तत्कथमसौ तत्कृतवानित्याह । यत आदित्य्यसमोदितिर्देव
१ ए सी "स्पतो नृ.
१बी काण्वस्ये . सी काण्वास्ये'. २ ए त्यथ शंक'. ३ बी व सक. सी 'त्र सवला. ४ ए यञ् इत्यस्तथा पिङ्ग. ५ सी त्यस्तथा. त्यापै. ६ सी त्यहारि. ७ बी सी थेयो. ८ ए न । जेहा. सी न । जिह्वाकातहरि . ९ बी हितनामगा'. १० सी तेन पिगोख्ये'. ११ सी °दित्यासौमेदिति देव.