________________
[ ३० ५.४.९०.]
चतुर्दशः सर्गः ।
ङ्गाय गतानेकाकिनो भटाननुजग्मुः । यतो वैयममून्वप्रभङ्गायैकाकिनो गतान्भटानवेम साहाय्येन रक्षेमेत्यभिकाङ्क्षिणः ॥
अन्वग्भूय । अन्वग्भावम् । अत्र “आनुलोम्येन्वचा" । [ ८८ ] इति क्त्वा
मौ ॥
विदध्याम समेषिणः । अवेमेत्यभिकाङ्क्षिणः । अत्र “इच्छार्थे० " [८९ ] इत्यादिना सप्तमी ॥
१७९
जज्ञेशकत्प्रारभताभ्यधृष्णोदासीद्विषे जघटेर्हति स्म । मिथो विलेभे खनितुं समर्थो व भेटौघो न मनाक जग्लौ ॥ ३५ ॥
३५. भेटौघो वप्रं खनितुं जज्ञे कोट्टखनन विद्या निपुणत्वाज्ज्ञातवान् । तथा वप्रं खनितुं समर्थो वलिष्ठत्वात्प्रभुरत एव खनितुमभ्यधृष्णोदुदयच्छत् । ततः खनितुमर्हति स्म खनितुं शक्यानां वप्रप्रदेशानां प्राप्त्या खननसामग्री संपत्त्या च योग्योभूत् । ततः खनितुं . मिथो विलेभेन्योन्यं विभागेन स्थापितवांस्ततश्च खनितुं प्रारभत ततश्च खनितुं जघटे संबद्धो भूत्संततं चखानेत्यर्थः । तथा खनितुंमासीत्स्थितः कोट्टान्निपतदस्त्रभयेन नैं नष्ट इत्यर्थः । तथा खनितुं विषेहे खननं सोढवान्न खननेन श्रान्त इत्यर्थः । अत एव खनितुं मनाक्स्तोकमपि न जग्लौ न क्षीणहर्षोभूदत एव खनितुमशकत्खननं समाप्तवानित्यर्थः ॥
१ डी भटोघो.
१ ए वचनमूत्थप्र'. "ग्रीप. ५ सी डी 'तुमश
४
२ सी डी भटोघो.
६ ए नष्ट..
३ डी क्यामां चप्रदे'. ४ डी ७ एखने.. ८ बी ने श्रा.