________________
[ है०५.४.८५. ]
चतुर्दशः सर्गः ।
१७७
३०. वारवध्वो नानाभावं स्थित श्रीवन्नानाभावमनेकरूपीभूय स्थिता याः श्रियो लक्ष्म्यस्ता इवाभान् । किं कृत्वा । आवासमभ्यापततोभिमुखमागच्छतोस्य जयसिंहस्योपास्त्यै सेवायै स्रागुपेत्यागत्य तथा पार्श्वतोभावं राज्ञः पार्श्वयोर्भूत्वा तथा नानाभूय वेपावस्थानादिविच्छित्तिभिरनेकप्रकारीभूय तथाङ्कतोभूय च सकलपरिच्छदस्य मध्ये भूत्वा च ॥
भीरून्विनाकृत्य बलानि नानाकारं विनाकारंमथान्यकार्यम् । क्षान्तेर्विनाभूय नृपः स नानाकृत्यादिशद्भङ्कुमवन्तिवेप्रम् ३१
३१. अथ नृपोवन्तिवप्रमुज्जयिनीकोट्टं भङ्क्तुं नानाकृत्यानेकप्रकारमादिशत् । किं कृत्वा । अन्यकार्य विनाकारं मुक्त्वा तथा क्षातेर्विनाभूयै क्रुद्धीभूयेत्यर्थः । तथा भीरून्कातरान्विनाकृत्य मुक्त्वा तथा बलानि सैन्यानि नानाकारमनेकीकृत्य ॥
सैन्याद्विनाभावमथ द्विधाभूय च द्विधाकृत्य च केपि यत्रम् । ग्राव्णो द्विधाकार मिहायतन्त मङ्क्ष्वद्विधाभाव मधीशभक्तौ ३२
३२. अथ केपि भटा इह वप्रभङ्गविषये ममयतन्त । किं कृत्वा । अधीशभक्तौ विषये द्विधाभूयै (धाभावमे ?) की भूय स्वामिभक्त्यैकचित्तीभूयेत्यर्थः । तथा सैन्याद्विनाभावं कटकं मुक्त्वा द्विधाभूय च द्वाभ्यां भागाभ्यां स्थित्वा च तथा शिलाः क्षेप्तुं यत्रं जातावेकवचनं यत्राणि द्विधाकृत्य च भागद्वयेन कृत्वा चे ग्राव्णः शिला द्विधाकारं च ॥
३ ए 'धाकृ. ४ ए म् । ग्ला
१ एरमादिशत् ।.
वाद्वि.
२ सी डी 'वप्रुम्.
१ डी पास्य से. २ ए भूयावे. च द्वा. ५ डी च । तिर्यक्कारम् । तत्र.
डी
२३
३ सी 'त्वा वा । भी०. ४ सी